Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 5.1 taṃ caturhotrā prājanayan /
TB, 2, 2, 3, 5.8 vīraṃ hi devā etayāhutyā prājanayan /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 5, 1, 8.2 tasmiṃs tad vyākhyāyate yathā tad devā retaḥ prājanayan /
ŚBM, 10, 2, 3, 3.2 etasyai vai yoner devā vedim prājanayan /
ŚBM, 10, 2, 3, 3.4 etasyai vai yoner devā gārhapatyam prājanayan gārhapatyād āhavanīyam //