Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Kauśikasūtra
Kauṣītakibrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Rasamañjarī
Rasārṇava
Ānandakanda
Śukasaptati
Kaṭhāraṇyaka
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 3, 1, 1.0 yo ha vā ātmānaṃ pañcavidham ukthaṃ veda yasmād idaṃ sarvam uttiṣṭhati sa saṃprativit //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 28.0 apo ninayaty avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhatīti brāhmaṇam //
Chāndogyopaniṣad
ChU, 1, 3, 6.3 prāṇena hy uttiṣṭhati /
ChU, 2, 24, 6.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 10.2 apajahi parigham ity uktvottiṣṭhati /
ChU, 2, 24, 14.3 apahata parigham ity uktvottiṣṭhati //
Kauśikasūtra
KauśS, 7, 1, 6.0 trīṇi padāni pramāyottiṣṭhati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 22.0 varṣābhir hi īḍitam annādyam uttiṣṭhati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 12.2 tatra puruṣaḥ śūlahasta uttiṣṭhati /
Taittirīyasaṃhitā
TS, 5, 1, 5, 28.1 sāvitrībhyām uttiṣṭhati //
TS, 6, 1, 11, 8.0 devatā evānvārabhyottiṣṭhati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 4.0 ud āyuṣety uttiṣṭhati //
Vaitānasūtra
VaitS, 3, 3, 10.1 ud āyuṣety uttiṣṭhati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 31.1 prajāpate na tvad ity uttiṣṭhati //
VārŚS, 3, 2, 5, 6.1 ā samudrā ity uttiṣṭhati //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 8.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti sāvitrībhyām uttiṣṭhati //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 9.1 athainamādāyottiṣṭhati /
ŚBM, 10, 6, 2, 8.4 āhutibhir hy agnir uttiṣṭhati //
ŚBM, 10, 6, 2, 9.3 candramasā hy āditya uttiṣṭhatīty adhidevatam //
ŚBM, 10, 6, 2, 10.4 annena hi prāṇa uttiṣṭhatīti nv evokthasya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 3.0 sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati //
Mahābhārata
MBh, 5, 97, 5.2 uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat //
MBh, 12, 99, 24.1 uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ /
MBh, 12, 172, 16.2 uttiṣṭhati yathākālaṃ mṛtyur balavatām api //
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
Rāmāyaṇa
Rām, Bā, 33, 17.1 uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ /
Bodhicaryāvatāra
BoCA, 7, 71.1 tasmādutsaṅgage sarpe yathottiṣṭhati satvaram /
Daśakumāracarita
DKCar, 2, 8, 48.0 caturthe hiraṇyapratigrahāya hastaṃ prasārayannevottiṣṭhati //
Divyāvadāna
Divyāv, 12, 360.1 na kaścidapyuttiṣṭhati //
Liṅgapurāṇa
LiPur, 1, 59, 18.1 uttiṣṭhati punaḥ sūryaḥ punarvai praviśaty apaḥ /
LiPur, 1, 91, 31.2 na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam //
Matsyapurāṇa
MPur, 124, 31.1 vibhāvaryāṃ somapuryāmuttiṣṭhati vibhāvasuḥ /
MPur, 124, 34.1 udayāstamaye vāsāvuttiṣṭhati punaḥ punaḥ /
MPur, 128, 13.2 uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ //
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
Bhāratamañjarī
BhāMañj, 7, 218.2 punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 66.1 uttiṣṭhatyaṇḍamādāya yadā caiva pipīlikā /
Rasamañjarī
RMañj, 4, 30.1 uttiṣṭhati savegena śikhābandhena dhārayet /
Rasārṇava
RArṇ, 18, 221.2 uttiṣṭhati na sandehaḥ puṣṭāṅgo bhāskaro yathā /
Ānandakanda
ĀK, 1, 20, 127.1 uttiṣṭhati tṛtīye tu baddhapadmāsanasthiteḥ /
Śukasaptati
Śusa, 6, 7.1 yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 13.0 uttiṣṭha brahmaṇaspata ity uttiṣṭhati //
KaṭhĀ, 2, 1, 15.0 bṛhaspatir eva bhūtvottiṣṭhati //
Uḍḍāmareśvaratantra
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /