Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 12, 5.6 tat kīrtyamānaṃ bhagavañchrotum icchāmi tattvataḥ /
MBh, 1, 52, 13.2 kīrtyamānān mayā brahman vātavegān viṣolbaṇān //
MBh, 1, 60, 13.1 nāmato dharmapatnyastāḥ kīrtyamānā nibodha me /
MBh, 1, 62, 2.2 pavitraṃ kīrtyamānaṃ me nibodhedaṃ manīṣiṇām /
MBh, 1, 96, 6.1 kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ /
MBh, 1, 159, 12.2 yena teneha vidhinā kīrtyamānaṃ nibodha me //
MBh, 1, 189, 49.5 kīrtyamānaṃ nṛparṣīṇāṃ pūrveṣāṃ dārakarmaṇi /
MBh, 1, 189, 49.22 yathāvat kīrtyamānāṃstāñ śṛṇu me rājasattama /
MBh, 3, 86, 1.3 vistareṇa yathābuddhi kīrtyamānāni bhārata //
MBh, 3, 106, 17.2 tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me //
MBh, 3, 135, 11.2 karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame //
MBh, 7, 32, 4.2 keśavasya ca sauhārde kīrtyamāne 'rjunaṃ prati /
MBh, 9, 44, 102.1 punaḥ praharaṇānyeṣāṃ kīrtyamānāni me śṛṇu /
MBh, 9, 45, 1.3 kīrtyamānānmayā vīra sapatnagaṇasūdanān //
MBh, 12, 29, 14.1 mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu /
MBh, 12, 45, 3.2 śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha /
MBh, 12, 104, 45.3 parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ //
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 116, 58.1 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha /
MBh, 14, 17, 35.2 kīrtyamānāni tānīha tattvataḥ saṃnibodha me /
Rāmāyaṇa
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Bodhicaryāvatāra
BoCA, 6, 79.1 svaguṇe kīrtyamāne ca parasaukhyamapīcchasi /
BoCA, 6, 79.2 kīrtyamāne paraguṇe svasaukhyamapi necchasi //
BoCA, 8, 152.1 evamātmaguṇāñśrutvā kīrtyamānānitastataḥ /
Harivaṃśa
HV, 1, 11.1 na ca me tṛptir astīha kīrtyamāne purātane /
HV, 1, 20.2 kīrtyamānaṃ śṛṇu mayā pūrveṣāṃ kīrtivardhanam //
HV, 7, 16.1 ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodha me /
HV, 20, 47.2 vaṃśam asya mahārāja kīrtyamānam ataḥ śṛṇu //
Liṅgapurāṇa
LiPur, 1, 49, 46.1 ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham /
LiPur, 1, 49, 53.2 ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata //
LiPur, 1, 70, 169.1 vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata /
LiPur, 2, 4, 5.2 kīrtyamāne harau nityaṃ romāñco yasya vartate //
Matsyapurāṇa
MPur, 172, 9.2 kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 11.2 kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam //
BhāgPur, 4, 7, 47.2 kīrtyamāne nṛbhir nāmni yajñeśa te yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ //
BhāgPur, 4, 7, 48.3 kīrtyamāne hṛṣīkeśe saṃninye yajñabhāvane //
Bhāratamañjarī
BhāMañj, 13, 282.1 kīrtyamāno 'pi tatputrastathaiva tapase gataḥ /
Skandapurāṇa
SkPur, 1, 27.4 tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 43.1 ye 'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam /