Occurrences

Amaruśataka
Daśakumāracarita
Śatakatraya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasendracintāmaṇi
Sarvāṅgasundarā

Amaruśataka
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
Daśakumāracarita
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Śatakatraya
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 67.1 ātmānaṃ ca pravayasam ākalayya viśāmpatiḥ /
BhāgPur, 4, 12, 16.2 bhūmaṇḍalaṃ jaladhimekhalamākalayya kālopasṛṣṭamiti sa prayayau viśālām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 5.0 kiṃ cākalayya bhagavān idam akarot //
Rasendracintāmaṇi
RCint, 8, 168.1 daśakṛṣṇalaparimāṇaṃ śaktivayobhedam ākalayya punaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //