Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Vaitānasūtra

Atharvaveda (Paippalāda)
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 1, 70, 4.1 yebhiḥ pāśair didhiṣūpatir vibaddhaḥ parauparāv ārpito aṅgeaṅge /
AVP, 1, 91, 4.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
Atharvaveda (Śaunaka)
AVŚ, 6, 112, 3.1 yebhiḥ pāśaiḥ parivitto vibaddho 'ṅge aṅga ārpita utsitaś ca /
AVŚ, 8, 9, 19.1 sapta chandāṃsi caturuttarāṇy anyonyasminn adhy ārpitāni /
AVŚ, 8, 9, 19.2 kathaṃ stomāḥ pratitiṣṭhanti teṣu tāni stomeṣu katham ārpitāni //
AVŚ, 10, 7, 12.2 yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 14.2 ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 8, 6.2 tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam //
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 11, 5, 9.2 te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā //
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 18, 1, 17.2 āpo vātā oṣadhayas tāny ekasmin bhuvana ārpitāni //
AVŚ, 18, 2, 6.2 triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā //
Kauśikasūtra
KauśS, 13, 23, 5.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
Vaitānasūtra
VaitS, 7, 2, 2.2 pañcasv antaḥ puruṣa āviveśa tāny antaḥ puruṣa ārpitāni /