Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 71, 4.2 ṛṣabhaḥ śātamāturaḥ śvetantād avihruto devān yajñena bodhayāt //
AVP, 5, 12, 5.2 tatrā siñcasva vṛṣṇyaṃ daśamāsyam avihrutam //
Atharvaveda (Śaunaka)
AVŚ, 7, 56, 2.2 sā vihrutasya bheṣajy atho maśakajambhanī //
AVŚ, 14, 2, 47.2 saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 12.1 uttaravedyā antān kalpayati vibhrāḍ bṛhat pibatu somyaṃ madhvāyur dadhad yajñapatāv avihrutam /
Jaiminīyabrāhmaṇa
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 10.0 sa ha sāṅga eva satanur avihruto jarasaṃ gacchati //
Jaiminīyaśrautasūtra
JaimŚS, 18, 3.0 rathaṃtaraṃ pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 2.1 vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam /
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 6, 2.2 avinaṣṭān avihrutān pūṣainān abhirakṣatu /
Ṛgveda
ṚV, 10, 170, 1.1 vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam /