Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Mṛgendraṭīkā
Spandakārikānirṇaya

Mahābhārata
MBh, 1, 116, 13.1 tato mādrī samāliṅgya rājānaṃ gatacetasam /
MBh, 1, 116, 22.25 mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā /
MBh, 1, 133, 3.2 samāliṅgya samānāṃśca bālaiścāpyabhivāditāḥ //
MBh, 1, 141, 20.2 bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam //
MBh, 1, 141, 23.12 anyonyaṃ tau samāliṅgya vikarṣantau parasparam /
MBh, 1, 146, 36.2 evam uktastayā bhartā tāṃ samāliṅgya bhārata /
MBh, 1, 217, 6.1 samāliṅgya sutān anye pitṝn mātṝṃstathāpare /
MBh, 3, 60, 9.2 vilapantīṃ samāliṅgya nāśvāsayasi pārthiva //
MBh, 5, 136, 18.2 samāliṅgya ca harṣeṇa nṛpā yāntu parasparam //
MBh, 15, 46, 19.1 tacchrutvā ruruduḥ sarve samāliṅgya parasparam /
MBh, 16, 7, 3.1 samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ /
Rāmāyaṇa
Rām, Bā, 9, 20.1 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ /
Rām, Ay, 93, 39.2 tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat //
Rām, Utt, 28, 38.1 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ kecid ucchritāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 54.1 tataḥ śayyāṃ samāliṅgya kūrmasaṃkocapiṇḍitaḥ /
BKŚS, 20, 143.2 aṅgair aṅgaṃ samāliṅgya snehārdraiḥ karkaśair api //
Daśakumāracarita
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
Kūrmapurāṇa
KūPur, 2, 1, 36.2 samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā //
KūPur, 2, 11, 119.1 evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
KūPur, 2, 31, 108.1 itīdamuktvā bhagavān samāliṅgya janārdanam /
Liṅgapurāṇa
LiPur, 1, 43, 11.1 samāliṅgya ca duḥkhārto rurodātīva visvaram /
Bhāratamañjarī
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
Mātṛkābhedatantra
MBhT, 7, 21.2 svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.3 rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.3 rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ //