Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Skandapurāṇa

Gopathabrāhmaṇa
GB, 1, 3, 17, 3.0 tam āharan //
GB, 1, 4, 15, 16.0 tam āharan //
Jaiminīyabrāhmaṇa
JB, 2, 297, 4.0 tam āharan //
Kāṭhakasaṃhitā
KS, 7, 9, 16.0 yat somam āharann amuṣmāl lokāt svasti punar āgacchan saha somena //
KS, 14, 5, 18.0 devā vai nānaiva yajñān āharan //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 14.0 devā vai nānā yajñān āharan //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
Taittirīyasaṃhitā
TS, 6, 1, 10, 43.0 tebhyo 'dhi somam āharan //
TS, 6, 3, 1, 2.8 tebhyo 'dhi somam āharan /
Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
Mahābhārata
MBh, 2, 45, 21.2 āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ //
MBh, 12, 327, 49.1 vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan /
Rāmāyaṇa
Rām, Utt, 41, 14.2 rāmasyābhyavahārārthaṃ kiṃkarāstūrṇam āharan //
Liṅgapurāṇa
LiPur, 1, 44, 18.2 evamastviti saṃmantrya saṃbhārānāharaṃstataḥ //
Skandapurāṇa
SkPur, 23, 11.3 evamastviti saṃmantrya sambhārānāharaṃstataḥ //