Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 1, 97, 14.2 sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ //
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 69, 9.1 pratijānāmi te satyaṃ gamiṣyasi narādhipa /
MBh, 3, 240, 38.2 satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam //
MBh, 4, 2, 8.3 ityetat pratijānāmi vihariṣyāmyahaṃ yathā //
MBh, 5, 80, 49.1 satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām /
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 51, 20.1 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham /
MBh, 7, 125, 24.1 satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara /
MBh, 7, 131, 80.2 satyaṃ te pratijānāmi paryāśvāsaya vāhinīm //
MBh, 7, 133, 6.1 satyaṃ te pratijānāmi samāśvasihi bhārata /
MBh, 7, 133, 7.1 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ /
MBh, 7, 170, 7.2 satyaṃ te pratijānāmi parāvartaya vāhinīm //
MBh, 8, 49, 112.2 satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam /
MBh, 14, 56, 10.1 satyaṃ te pratijānāmi nātra mithyāsti kiṃcana /
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
Rāmāyaṇa
Rām, Bā, 18, 13.2 ahaṃ te pratijānāmi hatau tau viddhi rākṣasau //
Rām, Ār, 26, 3.1 pratijānāmi te satyam āyudhaṃ cāham ālabhe /
Rām, Ki, 7, 3.1 satyaṃ tu pratijānāmi tyaja śokam ariṃdama /
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 54, 12.1 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm /
Rām, Yu, 27, 13.2 pratijānāmi te satyaṃ na jīvan pratiyāsyati //
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /