Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 38, 2.1 vicinvatīm ākirantīm apsarāṃ sādhudevinīm /
Bhāradvājagṛhyasūtra
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 2.9 vicinvanta upaspṛśata vicinvadbhyaḥ svāhā /
HirGS, 2, 9, 2.9 vicinvanta upaspṛśata vicinvadbhyaḥ svāhā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Ṛgveda
ṚV, 9, 97, 17.2 stukeva vītā dhanvā vicinvan bandhūṃr imāṁ avarāṁ indo vāyūn //
Mahābhārata
MBh, 1, 46, 29.2 vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim /
MBh, 7, 98, 40.2 puṣpāṇīva vicinvan hi sottamāṅgānyapātayat //
MBh, 7, 101, 4.1 varān varān hi yodhānāṃ vicinvann iva bhārata /
MBh, 8, 40, 45.2 vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ //
MBh, 12, 169, 12.2 śaṣpāṇīva vicinvantam anyatragatamānasam /
MBh, 13, 18, 55.1 vicinvantaṃ manasā toṣṭuvīmi kiṃcit tattvaṃ prāṇahetor nato 'smi /
Rāmāyaṇa
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ār, 59, 18.1 nikhilena vicinvantau sītāṃ daśarathātmajau /
Rām, Ār, 59, 19.1 nikhilena vicinvantau naiva tām abhijagmatuḥ /
Rām, Ki, 48, 17.2 vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ //
Matsyapurāṇa
MPur, 120, 10.1 kāntasaṃnāmitalatā kusumāni vicinvatī /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 6.1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim /
BhāgPur, 3, 8, 19.2 nārvāggatas tatkharanālanālanābhiṃ vicinvaṃs tad avindatājaḥ //
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 9, 37.2 nālena salile mūlaṃ puṣkarasya vicinvataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //