Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 2, 16, 27.2 etacchrutvā munir dhyānam agamat kṣubhitendriyaḥ /
MBh, 3, 172, 8.1 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ /
MBh, 3, 213, 44.1 sa tadgatena manasā babhūva kṣubhitendriyaḥ /
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 221, 31.1 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā /
MBh, 6, 1, 23.2 kurukṣetre sthite yatte sāgarakṣubhitopame //
MBh, 6, 55, 72.3 vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ //
MBh, 6, 106, 27.1 yathā vārayate velā kṣubhitaṃ vai mahārṇavam /
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 7, 159, 49.1 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet /
MBh, 9, 27, 22.2 kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat //
MBh, 12, 139, 2.1 maryādāsu prabhinnāsu kṣubhite dharmaniścaye /
MBh, 12, 151, 19.1 tato niścitya manasā śalmaliḥ kṣubhitastadā /
MBh, 12, 329, 21.3 tāśca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat /
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
Rāmāyaṇa
Rām, Bā, 35, 14.1 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam /
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 64, 7.1 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ /
Rām, Ki, 9, 12.2 mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ //
Rām, Ki, 65, 24.1 saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati /
Rām, Yu, 46, 21.2 kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ //
Rām, Yu, 51, 28.1 atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam /
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Yu, 96, 15.2 śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ saptasāgarāḥ //
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 22, 31.2 surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam //
Saundarānanda
SaundĀ, 9, 10.1 yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam /
SaundĀ, 16, 62.1 vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 29.1 kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṃ yadā /
AHS, Kalpasiddhisthāna, 5, 46.1 praviśya kṣubhito vāyuḥ śūlatodakaro bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 8.2 kṣubhitānām ivāśrauṣīt sa nirghoṣam udanvatām //
BKŚS, 23, 26.2 kṣubhitāmbhodhikallolakolāhalam iva kṣaṇam //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Divyāvadāna
Divyāv, 13, 135.1 sārthakāḥ kṣubhitāḥ //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 7, 12.2 niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu //
Kir, 7, 25.2 ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā //
Kir, 7, 39.1 sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni /
Kir, 11, 40.1 alaṅghyatvājjanair anyaiḥ kṣubhitodanvadūrjitam /
Kir, 12, 45.1 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ /
Kir, 13, 10.2 kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām //
Kūrmapurāṇa
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā //
Matsyapurāṇa
MPur, 163, 33.2 ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 64.2 abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ //
Suśrutasaṃhitā
Su, Sū., 29, 79.1 nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 18.1 nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca /
BhāgPur, 3, 16, 15.2 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ //
BhāgPur, 3, 17, 7.1 cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ /
BhāgPur, 3, 26, 19.1 daivāt kṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān /
Bhāratamañjarī
BhāMañj, 7, 153.1 droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam /
BhāMañj, 7, 281.1 tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ /
BhāMañj, 7, 749.1 tato nanāda manthādrikṣubhitāmbhodhiniḥsvanam /
BhāMañj, 16, 31.1 viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat /
Garuḍapurāṇa
GarPur, 1, 73, 2.1 kalpāntakālakṣubhitāmburāśer nirhrādakalpādditijasya nādāt /
GarPur, 1, 157, 11.2 bhayena kṣubhite citte śāyite drāvayet sakṛt //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Kathāsaritsāgara
KSS, 2, 5, 26.2 rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ //
Tantrasāra
TantraS, 8, 85.0 tatra śabdatanmātrāt kṣubhitāt avakāśadānavyāpāraṃ nabhaḥ śabdasya vācyādhyāsāvakāśasahatvāt //
TantraS, 8, 86.0 śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt //
TantraS, 8, 87.0 rūpaṃ kṣubhitaṃ tejaḥ pūrvaguṇau tu pūrvavat //
TantraS, 8, 88.0 rasaḥ kṣubhita āpaḥ pūrve trayaḥ pūrvavat //
TantraS, 8, 89.0 gandhaḥ kṣubhito dharā pūrve catvāraḥ pūrvavat //
Tantrāloka
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā /
TĀ, 3, 154.1 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
TĀ, 3, 154.1 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
Ānandakanda
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
Haribhaktivilāsa
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
Kokilasaṃdeśa
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 12.1 sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //
SDhPS, 1, 118.1 taṃ bhagavantaṃ saparṣadamabhyavākirat sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 65.2 samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ //