Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa

Jaiminīyabrāhmaṇa
JB, 2, 155, 1.0 taṃ ha vajrahasto 'bhidudrāva //
Mahābhārata
MBh, 1, 128, 4.83 tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā /
MBh, 1, 181, 25.16 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam /
MBh, 1, 192, 7.109 abhidudrāva vegena puraṃ tad apasavyataḥ /
MBh, 3, 18, 8.2 śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa //
MBh, 3, 154, 40.3 bāhusaṃrambham evecchann abhidudrāva rākṣasam //
MBh, 3, 154, 41.2 abhidudrāva saṃrabdho balo vajradharaṃ yathā //
MBh, 3, 157, 64.2 tarasā so 'bhidudrāva maṇimantaṃ mahābalam //
MBh, 3, 157, 66.2 abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam //
MBh, 3, 270, 5.2 abhidudrāva dhūmrākṣo vegena mahatā kapīn //
MBh, 3, 271, 6.2 abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ //
MBh, 3, 271, 13.3 abhidudrāva saumitrim udyamya mahatīṃ śilām //
MBh, 3, 273, 16.2 abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ //
MBh, 3, 274, 2.2 abhidudrāva rāmaṃ sa pothayan hariyūthapān //
MBh, 3, 274, 8.2 abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ //
MBh, 3, 296, 17.2 abhidudrāva pānīyaṃ tato vāg abhyabhāṣata //
MBh, 4, 54, 19.2 abhidudrāva sahasā karṇam eva sapatnajit //
MBh, 6, 49, 31.1 abhidudrāva vegena droṇasya vadhakāṅkṣayā /
MBh, 6, 50, 65.2 kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 51, 17.2 abhidudrāva saṃkruddhastrātukāmaḥ svam ātmajam //
MBh, 6, 57, 33.2 abhidudrāva vegena pāñcālyaṃ yuddhadurmadam //
MBh, 6, 58, 13.2 abhidudrāva vegena madrarājarathaṃ prati //
MBh, 6, 77, 28.2 abhidudrāva vegena matto mattam iva dvipam //
MBh, 6, 82, 25.2 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 87, 23.2 abhidudrāva vegena duryodhanam ariṃdamam //
MBh, 6, 90, 35.1 abhidudrāva vegena drauṇim āhavaśobhinam /
MBh, 6, 91, 42.2 samāsthito 'bhidudrāva bhagadattasya vāraṇam //
MBh, 6, 91, 66.2 abhidudrāva vegena pāṇḍavānāṃ mahārathān /
MBh, 6, 91, 78.2 abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ //
MBh, 6, 96, 1.3 abhidudrāva tejasvī duryodhanabalaṃ mahat /
MBh, 6, 96, 34.2 tato 'bhidudrāva raṇe draupadeyānmahābalān //
MBh, 6, 96, 47.2 abhidudrāva vegena hantukāmo niśācaraḥ //
MBh, 6, 97, 8.3 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 100, 33.2 abhidudrāva vegena kālarātrir yathā naram //
MBh, 6, 102, 53.3 abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī //
MBh, 6, 102, 58.2 abhidudrāva tejasvī vinadan yādavarṣabhaḥ //
MBh, 6, 112, 96.2 bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ //
MBh, 6, 113, 40.2 bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā //
MBh, 6, 113, 41.2 bhīṣmam evābhidudrāva bībhatsur aparājitaḥ //
MBh, 7, 44, 11.1 evam uktvā tu saubhadram abhidudrāva vīryavān /
MBh, 7, 48, 9.2 abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 81, 43.2 abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ //
MBh, 7, 90, 36.2 abhidudrāva vegena yājñaseniṃ mahāratham //
MBh, 7, 137, 37.2 abhidudrāva vegena krodhasaṃraktalocanaḥ //
MBh, 7, 152, 25.2 abhidudrāva vegena śaraiścainam avākirat //
MBh, 7, 171, 34.3 sakrodho bhayam utsṛjya abhidudrāva pārṣatam //
MBh, 7, 171, 39.2 drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam //
MBh, 8, 8, 25.2 āhvayāno 'bhidudrāva pramanāḥ pramanastaram //
MBh, 8, 20, 28.2 vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam //
MBh, 8, 20, 32.2 abhidudrāva vegena kṛtavarmāṇam āhave /
MBh, 8, 32, 7.2 kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ //
MBh, 8, 42, 4.2 karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ //
MBh, 8, 44, 46.2 abhidudrāva vegena tato 'nīkam abhidyata //
MBh, 9, 7, 29.2 śalyam evābhidudrāva jighāṃsur bharatarṣabha //
MBh, 9, 9, 41.2 sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe //
MBh, 9, 14, 12.2 abhidudrāva vegena mātulaṃ mādrinandanaḥ //
MBh, 9, 14, 28.3 abhidudrāva vegena madrāṇām adhipaṃ balī //
MBh, 9, 55, 43.2 abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ //
MBh, 9, 56, 49.2 hastivaddhastisaṃkāśam abhidudrāva te sutam //
MBh, 9, 56, 50.2 abhidudrāva vegena siṃho vanagajaṃ yathā //
MBh, 10, 8, 61.2 prabhadrakagaṇān sarvān abhidudrāva vegavān /
MBh, 13, 145, 18.1 pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ /
MBh, 14, 11, 15.2 ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ //
MBh, 14, 75, 6.2 utpatiṣyann ivākāśam abhidudrāva pāṇḍavam //
MBh, 14, 83, 19.2 gadām ādāya kaunteyam abhidudrāva vegavān //
Rāmāyaṇa
Rām, Ay, 31, 14.1 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ /
Rām, Ay, 35, 17.2 rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā //
Rām, Ār, 26, 20.2 rāmam evābhidudrāva rāhuś candramasaṃ yathā //
Rām, Ār, 49, 2.2 rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ //
Rām, Yu, 44, 13.2 abhidudrāva tad rakṣaḥ kampayann iva medinīm //
Rām, Yu, 44, 17.1 tatastam abhidudrāva rākṣasendram akampanam /
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 55, 36.2 abhidudrāva vegena kumbhakarṇaṃ mahābalam //
Rām, Yu, 55, 77.2 rāmam evābhidudrāva dārayann iva medinīm //
Rām, Yu, 55, 98.2 amṛṣyamāṇastaṃ ghoṣam abhidudrāva rāghavam //
Rām, Yu, 55, 114.2 utpāṭayāmāsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram //
Rām, Yu, 58, 2.2 vāliputraṃ mahāvīryam abhidudrāva vīryavān //
Rām, Yu, 58, 9.2 triśirāścāṅgadaṃ vīram abhidudrāva sāyakaiḥ //
Rām, Yu, 58, 22.2 parigheṇābhidudrāva mārutātmajam āhave //
Rām, Yu, 59, 4.2 ratham āsthāya śakrārir abhidudrāva vānarān //
Rām, Yu, 63, 9.2 abhidudrāva vegena pragṛhya mahatīṃ śilām //
Rām, Yu, 63, 13.2 abhidudrāva vegena kumbham udyatakārmukam //
Rām, Yu, 63, 30.1 abhidudrāva vegena sugrīvaḥ kumbham āhave /
Rām, Yu, 80, 37.2 abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ //
Rām, Yu, 85, 8.2 abhidudrāva sugrīvo mahodaram anantaram //
Rām, Utt, 28, 3.2 abhidudrāva senāṃ tāṃ vanānyagnir iva jvalan //
Rām, Utt, 32, 45.1 tatastam abhidudrāva prahastaṃ haihayādhipaḥ /
Rām, Utt, 32, 66.2 saha tai rākṣasaiḥ kruddho 'bhidudrāva pārthivam //
Rām, Utt, 35, 44.2 phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ //
Kūrmapurāṇa
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
Matsyapurāṇa
MPur, 150, 87.1 abhidudrāva vegena kujambhaṃ bhīmavikramam /
MPur, 150, 100.2 abhidudrāva vegena padātirdhanadaṃ nadan //