Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
Buddhacarita
BCar, 4, 65.1 so 'haṃ maitrīṃ pratijñāya puruṣārthātparāṅmukhaḥ /
BCar, 11, 73.1 sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvantaram āśramaṃ yayau /
Mahābhārata
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā gā arakṣat /
MBh, 1, 61, 88.11 agram agre pratijñāya svasyāpatyasya vai tadā /
MBh, 1, 68, 1.2 pratijñāya tu duḥṣante pratiyāte śakuntalā /
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 100, 13.1 sa tatheti pratijñāya niścakrāma mahātapāḥ /
MBh, 1, 104, 2.2 agryam agre pratijñāya svasyāpatyasya vīryavān //
MBh, 1, 122, 11.2 tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 132, 18.1 tat tatheti pratijñāya kauravāya purocanaḥ /
MBh, 1, 133, 17.1 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam /
MBh, 1, 143, 19.12 tat tatheti pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 20.2 tatheti tat pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 203, 20.2 sā tatheti pratijñāya namaskṛtya pitāmaham /
MBh, 1, 207, 23.1 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca /
MBh, 1, 212, 1.67 sa tatheti pratijñāya sahito yatinā hariḥ /
MBh, 3, 45, 37.1 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ /
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 91, 23.1 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 97, 21.2 sa tatheti pratijñāya tayā samabhavanmuniḥ /
MBh, 3, 115, 15.2 sa tatheti pratijñāya rājan varuṇam abravīt /
MBh, 3, 277, 19.2 sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ /
MBh, 3, 287, 24.2 agryam agre pratijñāya tenāsi duhitā mama //
MBh, 5, 36, 17.1 nānarthakaṃ sāntvayati pratijñāya dadāti ca /
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 81, 11.1 tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ /
MBh, 5, 150, 17.1 te tatheti pratijñāya śvobhūte cakrire tathā /
MBh, 6, 103, 90.2 pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge /
MBh, 8, 24, 145.1 pratijñāya tato devo devatānāṃ ripukṣayam /
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
Manusmṛti
ManuS, 9, 98.2 yad anyasya pratijñāya punar anyasya dīyate //
Rāmāyaṇa
Rām, Bā, 36, 12.1 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ /
Rām, Bā, 59, 26.2 ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe //
Rām, Bā, 74, 7.2 sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi //
Rām, Ay, 3, 7.1 sa tatheti pratijñāya sumantro rājaśāsanāt /
Rām, Ay, 84, 9.1 tatheti ca pratijñāya bharadvājo mahātapāḥ /
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 12, 16.2 iha vāsaṃ pratijñāya mayā saha tapovane //
Rām, Ki, 29, 45.1 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ /
Rām, Su, 37, 5.1 sa tatheti pratijñāya mārutir bhīmavikramaḥ /
Rām, Yu, 89, 30.1 tāṃ pratijñāṃ pratijñāya purā satyaparākrama /
Rām, Utt, 54, 7.1 tathā teṣāṃ pratijñāya munīnām ugratejasām /
Rām, Utt, 93, 14.1 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt /
Bodhicaryāvatāra
BoCA, 4, 2.2 tatra kuryān navety evaṃ pratijñāyāpi yujyate //
BoCA, 4, 4.1 yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
BoCA, 4, 41.2 pratijñāya mahātmāpi na kleśebhyo vimocitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 3.1 bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim /
BKŚS, 5, 265.1 viśvilas tu pratijñāya śvaśurāya tathāstv iti /
BKŚS, 18, 673.1 tatheti ca pratijñāya tathaivāvām akurvahi /
BKŚS, 21, 109.1 tatas tasyai pratijñāya tau baṭū pāṭhayann asau /
BKŚS, 21, 169.1 pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam /
BKŚS, 23, 91.1 tau ca prītau pratijñāya nikartya nakhamūrdhajān /
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
Daśakumāracarita
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
Harivaṃśa
HV, 28, 18.2 āhariṣye maṇim iti pratijñāya vanaṃ yayau //
Kumārasaṃbhava
KumSaṃ, 6, 3.1 sa tatheti pratijñāya visṛjya kathamapyumām /
Kātyāyanasmṛti
KātySmṛ, 1, 109.2 pratijñāya prayātaś ca kṛtakālaś ca nāntarā //
Kāvyālaṃkāra
KāvyAl, 5, 36.2 jarāmeṣa bibharmīti pratijñāya pituryathā /
KāvyAl, 5, 37.2 hanūmatā pratijñāya sā jñātetyarthasaṃśrayā //
KāvyAl, 5, 39.2 pratijñāya yathā bhīmas taccakārāvaśo ruṣā //
KāvyAl, 5, 41.1 prāyopaveśāya yathā pratijñāya suyodhanaḥ /
Liṅgapurāṇa
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 2, 5, 152.1 na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
LiPur, 2, 6, 13.1 na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
Bhāratamañjarī
BhāMañj, 1, 732.2 tattatheti pratijñāya prayayau vāraṇāvatam //
Hitopadeśa
Hitop, 2, 81.5 tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 3, 15.11 tato 'sau pratijñāya calitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
Skandapurāṇa
SkPur, 9, 21.1 sā tatheti pratijñāya tapastaptuṃ pracakrame /
SkPur, 11, 16.1 sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 1.0 saṃśrutyeti pratijñāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 17.1 tatheti te pratijñāya rātrau gatvā svakaṃ gṛham /
SkPur (Rkh), Revākhaṇḍa, 171, 39.1 tatheti te pratijñāya nāradādyā adarśanam /
SkPur (Rkh), Revākhaṇḍa, 194, 69.1 te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ /