Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Śyainikaśāstra
Haṃsadūta

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 7.2 trivṛd eṣa parāvṛtto bālānāṃ kṛcchra ucyate //
Mahābhārata
MBh, 3, 157, 53.2 sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt //
MBh, 6, 103, 3.1 muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam /
MBh, 7, 27, 29.1 samprāptam api neyeṣa parāvṛttaṃ mahādvipam /
MBh, 7, 146, 24.1 duryodhane parāvṛtte śaineyastava vāhinīm /
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 9, 64, 26.1 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi /
MBh, 12, 99, 39.1 yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ /
MBh, 14, 68, 19.2 na ca yuddhe parāvṛttastathā saṃjīvatām ayam //
Manusmṛti
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
Agnipurāṇa
AgniPur, 249, 11.1 tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gataṃ ca yat /
Amarakośa
AKośa, 2, 517.1 triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 89.2 siddhayātraṃ parāvṛttam apaśyat potavāṇijam //
Kāmasūtra
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
Matsyapurāṇa
MPur, 47, 34.3 yuge tv atha parāvṛtte kāle praśithile prabhuḥ //
MPur, 144, 68.1 vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
Bhāratamañjarī
BhāMañj, 1, 1168.2 kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ //
BhāMañj, 7, 535.1 tato vilulite sainye parāvṛtta ivāmbudhau /
Kathāsaritsāgara
KSS, 3, 4, 228.1 tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
Śyainikaśāstra
Śyainikaśāstra, 3, 39.1 parāvṛtto yadi bhavettadāsya purayāyinā /
Haṃsadūta
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //