Occurrences

Carakasaṃhitā
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Nyāyasūtra
NyāSū, 2, 2, 52.0 nityatve avikārāt anityatve cānavasthānāt //
NyāSū, 2, 2, 63.0 na tat anavasthānāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 63.2 śiśurojo'navasthānān nārī saṃśayitā bhavet //
Daśakumāracarita
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Suśrutasaṃhitā
Su, Sū., 45, 146.2 apākādanavasthānānna virudhyeta pūrvavat //
Sāṃkhyakārikā
SāṃKār, 1, 7.1 atidūrāt sāmīpyād indriyaghātānmano'navasthānāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.7 mano'navasthānāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
Bhāgavatapurāṇa
BhāgPur, 11, 19, 17.2 pramāṇeṣv anavasthānād vikalpāt sa virajyate //