Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Pañcārthabhāṣya
Viṣṇusmṛti
Mṛgendraṭīkā

Arthaśāstra
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
Carakasaṃhitā
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Mahābhārata
MBh, 7, 85, 96.1 ayuddham anavasthānaṃ saṃgrāme ca palāyanam /
MBh, 13, 37, 11.2 sarvatra cānavasthānam etannāśanam ātmanaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 7.0 nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam //
Viṣṇusmṛti
ViSmṛ, 25, 11.1 dvāradeśagavākṣeṣvanavasthānam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //