Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Liṅgapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 3, 1.0 sthapati sthapatisavena yakṣyamāṇo bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 12.0 niṣādasthapatir gāvedhuke 'dhikṛtaḥ //
Āpastambagṛhyasūtra
ĀpGS, 13, 3.1 evam uttarābhyāṃ yathāliṅgaṃ rājā sthapatiś ca //
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir vā purohitāya //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 18.1 taṃ sūto vā sthapatirvā grāmaṇye prayacchati /
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
Mahābhārata
MBh, 1, 47, 14.2 sthapatir buddhisampanno vāstuvidyāviśāradaḥ //
Rāmāyaṇa
Rām, Ay, 44, 9.2 niṣādajātyo balavān sthapatiś ceti viśrutaḥ //
Rām, Ay, 78, 11.1 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ /
Amarakośa
AKośa, 2, 414.2 sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ //
Divyāvadāna
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Liṅgapurāṇa
LiPur, 1, 65, 115.1 nābhir nandikaro harmyaḥ puṣkaraḥ sthapatiḥ sthitaḥ /
LiPur, 1, 98, 46.2 gaṅgāplavodako bhāvaḥ sakalaḥ sthapatiḥ sthiraḥ //