Occurrences

Mahābhārata
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 5, 53, 12.2 keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 7, 6, 19.2 vāsudevaśca bhūtānāṃ cakrāṇāṃ ca sudarśanam //
Liṅgapurāṇa
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 49.2 sudarśanamiti khyātaṃ cakraṃ viṣṇo prayatnataḥ //
LiPur, 1, 65, 16.2 rudraprasādācca śubhaṃ sudarśanamiti smṛtam //
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
Viṣṇupurāṇa
ViPur, 1, 19, 19.2 ājagāma samājñaptaṃ jvālāmāli sudarśanam //
ViPur, 5, 34, 37.2 kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam //
Garuḍapurāṇa
GarPur, 1, 11, 38.1 kaṃ ṭaṃ paṃ śaṃ garutmānsyājjaṃ khaṃ vaṃ ca sudarśanam /
Rasārṇava
RArṇ, 12, 202.2 sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //
RArṇ, 12, 204.1 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /
Ānandakanda
ĀK, 1, 23, 409.1 sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā /
ĀK, 1, 23, 410.2 rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam //
Haribhaktivilāsa
HBhVil, 4, 271.2 nivasanti sadā yasya yasya dehe sudarśanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.1 skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam /