Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
Aitareyabrāhmaṇa
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
Ṛgveda
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 7, 18, 23.2 ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /