Occurrences

Carakasaṃhitā
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Suśrutasaṃhitā
Su, Sū., 26, 14.2 yasmiṃstodādayo deśe suptatā gurutāpi ca /