Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
Mahābhārata
MBh, 1, 94, 31.4 sarvāstravid anuttamaḥ /
MBh, 1, 155, 22.1 sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ /
MBh, 2, 5, 1.6 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ /
MBh, 4, 38, 56.1 suphalaścitrakośaśca hematsarur anuttamaḥ /
MBh, 5, 81, 1.2 kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ /
MBh, 6, 15, 43.1 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
MBh, 12, 11, 13.1 karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ /
MBh, 12, 175, 34.2 brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ //
MBh, 13, 9, 22.1 brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ /
MBh, 13, 135, 22.2 anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān //
Rāmāyaṇa
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Saundarānanda
SaundĀ, 18, 49.2 idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ //
Yogasūtra
YS, 2, 42.1 saṃtoṣād anuttamaḥ sukhalābhaḥ //
Harivaṃśa
HV, 13, 12.2 eṣa vai prathamaḥ kalpaḥ somapānāṃ anuttamaḥ //
Liṅgapurāṇa
LiPur, 1, 55, 30.1 hāhā hūhūrmuniśreṣṭhā viśvāvasuranuttamaḥ /
LiPur, 1, 88, 77.1 eṣa āpaḥ paraṃ jyotireṣa seturanuttamaḥ /
LiPur, 1, 98, 100.1 bṛhajjyotiḥ sudhāmā ca mahājyotiranuttamaḥ /
LiPur, 1, 98, 152.2 anuttamo durādharṣo madhuraḥ priyadarśanaḥ //
Matsyapurāṇa
MPur, 44, 24.2 maruttastasya tanayo rājarṣīṇāmanuttamaḥ //
MPur, 90, 1.3 muktāphalasahasreṇa parvataḥ syādanuttamaḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 48.2 jñāto 'si devadeveśa sarveśastvamanuttamaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 48.1, 1.1 kāyasyānuttamo gatilābho manojavitvam //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 3.1 dharmo rajas tamo hanyāt sattvavṛddhir anuttamaḥ /
Skandapurāṇa
SkPur, 6, 11.2 yuddheṣu cāpratidvaṃdvī sakhā viṣṇoranuttamaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 16.2 abhijñajñānābhibhūvaṃ mahāmunim abhūṣi tatkālamanuttamo jinaḥ //