Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 83.1 pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm /
Carakasaṃhitā
Ca, Si., 12, 36.1 siddhiṃ cānuttamāṃ loke prāpnoti vidhinā paṭhan /
Mahābhārata
MBh, 1, 176, 27.2 ṛddhiṃ pāñcālarājasya paśyantastām anuttamām //
MBh, 2, 31, 19.1 tathā dharmātmajasteṣāṃ cakre pūjām anuttamām /
MBh, 3, 37, 34.2 provāca yogatattvajño yogavidyām anuttamām //
MBh, 3, 54, 29.1 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām /
MBh, 3, 155, 89.1 te prītamanasaḥ śūrāḥ prāptā gatim anuttamām /
MBh, 3, 158, 7.2 tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām //
MBh, 3, 247, 43.1 dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām /
MBh, 3, 284, 39.1 so 'haṃ dattvā maghavate bhikṣām etām anuttamām /
MBh, 6, BhaGī 7, 18.2 āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim //
MBh, 7, 124, 17.2 taṃ prapadya mahātmānaṃ bhūtim āpnotyanuttamām //
MBh, 12, 124, 6.1 bhavatastāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpyanuttamām /
MBh, 12, 124, 31.1 brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām /
MBh, 12, 202, 8.2 na sahante sma devānāṃ samṛddhiṃ tām anuttamām //
MBh, 12, 217, 57.1 yām etāṃ prāpya jānīṣe rājaśriyam anuttamām /
MBh, 12, 237, 3.2 pravrajecca paraṃ sthānaṃ parivrajyām anuttamām //
MBh, 12, 237, 20.2 śaraṇyaḥ sarvabhūtānāṃ gatim āpnotyanuttamām //
MBh, 12, 319, 21.3 pitṛśuśrūṣayā siddhiṃ samprāpto 'yam anuttamām //
MBh, 13, 144, 40.2 kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane //
MBh, 17, 3, 21.2 prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām //
Manusmṛti
ManuS, 2, 242.2 brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām //
ManuS, 8, 81.2 iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //
Rāmāyaṇa
Rām, Bā, 5, 18.2 nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām //
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ki, 35, 14.2 arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām //
Rām, Ki, 37, 13.2 niryayau prāpya sugrīvo rājyaśriyam anuttamām //
Rām, Su, 3, 13.2 anuttamām ṛddhiyutāṃ cintayāmāsa vīryavān //
Rām, Su, 16, 6.1 sa sarvābharaṇair yukto bibhracchriyam anuttamām /
Rām, Su, 55, 32.2 sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām //
Rām, Yu, 57, 46.1 te pādapaśilāśailaiścakrur vṛṣṭim anuttamām /
Rām, Utt, 71, 4.2 vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām //
Rām, Utt, 82, 11.2 sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām //
Harivaṃśa
HV, 18, 23.1 tām ekabhāvasaṃyuktāṃ lebhe kanyām anuttamām /
HV, 19, 26.1 ito vayaṃ gamiṣyāmo gatim iṣṭām anuttamām /
Kūrmapurāṇa
KūPur, 1, 25, 4.2 dadhānamurasā mālāṃ vaijayantīmanuttamām //
KūPur, 2, 4, 2.2 śakyo hi puruṣairjñātumṛte bhaktimanuttamām //
KūPur, 2, 36, 41.2 uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām //
KūPur, 2, 41, 27.1 adhītavedo bhagavān nandī matimanuttamām /
Liṅgapurāṇa
LiPur, 1, 54, 23.1 ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām /
LiPur, 1, 92, 58.2 ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
LiPur, 2, 5, 106.2 kanyā tamāha mālāṃ vai pañcarūpāmanuttamām //
Matsyapurāṇa
MPur, 12, 2.2 ratnaparyāṇakiraṇadīptakāyām anuttamām //
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 101, 1.2 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām /
MPur, 101, 84.1 yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām /
MPur, 133, 60.1 dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.2 tasyāpīśaḥ prasannastāṃ siddhiṃ dadyādanuttamām //
Yājñavalkyasmṛti
YāSmṛ, 1, 87.2 seha kīrtim avāpnoti pretya cānuttamāṃ gatim //
YāSmṛ, 1, 293.2 karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām //
Bhāratamañjarī
BhāMañj, 13, 520.2 aparityaktamaryādaḥ prāpa siddhimanuttamām //
Garuḍapurāṇa
GarPur, 1, 84, 6.2 uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 4.3 iha kīrtim avāpnoti pretya cānuttamāṃ gatim iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.3 brāhmaṇe cānanūcāne kāṅkṣan gatimanuttamām //
Rasendracintāmaṇi
RCint, 6, 5.2 saptadhābhiniṣiktāni śuddhim āyāntyanuttamām //
Rasendrasārasaṃgraha
RSS, 1, 296.2 saptadhā tvabhiṣiktāni śuddhimāyāntyanuttamām //
Rājanighaṇṭu
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
Skandapurāṇa
SkPur, 25, 53.2 diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
Haribhaktivilāsa
HBhVil, 3, 148.2 mṛdbhāgadānād devasya bhūmim āpnoty anuttamām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 28.2 tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām //
SkPur (Rkh), Revākhaṇḍa, 10, 48.1 kalau yuge mahāghore prāptāḥ siddhimanuttamām /
SkPur (Rkh), Revākhaṇḍa, 57, 31.1 divyaṃ vimānamārūḍho gataścānuttamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 167, 11.1 dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām /
SkPur (Rkh), Revākhaṇḍa, 219, 3.2 taṃ dṛṣṭvā devadeveśaṃ siddhiṃ prāpnotyanuttamām //