Occurrences

Mahābhārata
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 212, 1.220 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām /
MBh, 5, 70, 1.3 abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām //
MBh, 5, 84, 2.1 āhukānām adhipatiḥ purogaḥ sarvasātvatām /
MBh, 5, 92, 5.1 tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām /
MBh, 5, 92, 30.1 āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām /
MBh, 5, 128, 7.2 asmin gṛhīte varade ṛṣabhe sarvasātvatām /
MBh, 7, 73, 37.2 bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare //
MBh, 9, 61, 39.1 sa prāyāt pāṇḍavair uktastat puraṃ sātvatāṃ varaḥ /
MBh, 12, 43, 4.1 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim /
MBh, 12, 47, 17.1 caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim /
MBh, 12, 200, 16.2 madhusūdanam ityāhur vṛṣabhaṃ sarvasātvatām //
MBh, 12, 330, 13.2 sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ //
Harivaṃśa
HV, 26, 27.2 sarvasattvaguṇopetaḥ sātvatāṃ kīrtivardhanaḥ //
Matsyapurāṇa
MPur, 44, 46.1 sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 12.1 sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ /
BhāgPur, 1, 2, 14.1 tasmādekena manasā bhagavān sātvatāṃ patiḥ /
BhāgPur, 1, 14, 29.2 kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ //
BhāgPur, 2, 4, 14.1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām /
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 2, 9.2 sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata //
BhāgPur, 10, 1, 9.2 kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavānsātvatāṃ patiḥ //
BhāgPur, 11, 16, 32.1 ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām /
BhāgPur, 11, 16, 32.2 sātvatāṃ navamūrtīnām ādimūrtir ahaṃ parā //