Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Meghadūta
Kathāsaritsāgara

Ṛgveda
ṚV, 1, 10, 2.1 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam /
ṚV, 1, 80, 5.1 indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḍitaḥ /
ṚV, 6, 39, 2.2 rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ //
ṚV, 6, 67, 6.1 tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
Mahābhārata
MBh, 1, 213, 12.34 sānuṃ muñjāvataṃ caiva vanānyupavanāni ca /
Rāmāyaṇa
Rām, Ay, 95, 32.2 āruroha naravyāghro ramyasānuṃ mahīdharam //
Rām, Ki, 42, 14.2 kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha //
Rām, Yu, 29, 8.2 rāmaḥ suvelaṃ vāsāya citrasānum upāruhat //
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Kirātārjunīya
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Kathāsaritsāgara
KSS, 2, 5, 38.1 tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /