Occurrences

Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Dhanvantarinighaṇṭu
Nibandhasaṃgraha
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Nāḍīparīkṣā
Tarkasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 18, 159.2 anuṣṇāśītasaṃsparśair mām asnāpayad aśrubhiḥ //
Liṅgapurāṇa
LiPur, 1, 89, 50.1 uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā /
Saṃvitsiddhi
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
Suśrutasaṃhitā
Su, Sū., 21, 17.1 anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ /
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 46, 359.1 anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /
Su, Cik., 36, 34.1 anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 1.0 anuṣṇāśīto 'pākajaḥ sparśaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 35.1 kirātako rase tikto 'nuṣṇaśīto laghustathā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 37.1 anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 21.5 sa ca trividhaḥ śītoṣṇānuṣṇāśītabhedāt /
Tarkasaṃgraha, 1, 21.9 anuṣṇāśītaḥ pṛthivīvāyvoḥ //
Tarkasaṃgraha, 1, 52.3 atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam //