Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauśikasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Narmamālā
Rasārṇava
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 8, 10, 23.3 tām antako mārtyavo 'dhok tāṃ svadhām evādhok /
AVŚ, 16, 5, 1.2 antako 'si mṛtyur asi /
AVŚ, 16, 5, 6.2 antako 'si mṛtyur asi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 10.3 prāṇānāṃ granthir asi rudro mā viśāntakaḥ /
Kauśikasūtra
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 2.1 eṣa u evāntakaḥ /
ŚBM, 10, 4, 3, 2.4 tasmād eṣa evāntakaḥ /
Buddhacarita
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Mahābhārata
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 60, 53.4 na tasya bhāryā putro vā kaścid astyantako hi saḥ //
MBh, 1, 113, 7.4 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ /
MBh, 1, 128, 4.51 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 2, 18, 6.2 lokasya samudīrṇasya nidhanāyāntako yathā //
MBh, 2, 72, 31.2 āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ //
MBh, 3, 42, 29.2 gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ //
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 4, 22, 19.2 pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ //
MBh, 5, 40, 6.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 5, 50, 7.2 kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ //
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 6, 58, 33.2 abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ //
MBh, 6, 58, 51.2 vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ //
MBh, 6, 59, 11.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ /
MBh, 6, 60, 43.2 abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ /
MBh, 6, 78, 57.2 nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ //
MBh, 6, 98, 35.3 pātayāmāsa samare daṇḍahasta ivāntakaḥ //
MBh, 7, 15, 38.2 yudhiṣṭhirasamabhyāśe tasthau mṛtyur ivāntakaḥ //
MBh, 7, 33, 4.1 yugānte cāntako rājañ jāmadagnyaśca vīryavān /
MBh, 7, 36, 31.2 vicaran dṛśyate sainye pāśahasta ivāntakaḥ //
MBh, 7, 38, 17.1 na hyasya samare mucyed antako 'pyātatāyinaḥ /
MBh, 7, 44, 1.3 antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate //
MBh, 7, 63, 29.2 dhanur visphārayan droṇastasthau kruddha ivāntakaḥ //
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 64, 48.2 tasya tasyāntako bāṇaḥ śarīram upasarpati //
MBh, 7, 85, 30.2 droṇastasthau mahārāja vyāditāsya ivāntakaḥ //
MBh, 7, 100, 31.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 101, 44.2 ādatta sarvabhūtāni prāpte kāle yathāntakaḥ //
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 114, 86.2 nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ //
MBh, 7, 128, 25.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 137, 49.2 vinighnaṃstāvakān yodhān vyāditāsya ivāntakaḥ //
MBh, 7, 144, 9.2 abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ //
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 172, 6.2 kālānalasamaprakhyo dviṣatām antako yudhi /
MBh, 8, 14, 62.2 nyahanad dviṣatāṃ vrātān gatāsūn antako yathā //
MBh, 8, 15, 5.2 karṇasyānīkam avadhīt paribhūta ivāntakaḥ //
MBh, 8, 22, 1.3 na hy asya samare mucyetāntako 'py ātatāyinaḥ //
MBh, 8, 39, 35.2 chādayāmāsa samare kruddho 'ntaka iva prajāḥ //
MBh, 8, 40, 91.2 vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ //
MBh, 8, 40, 95.2 darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ /
MBh, 8, 43, 70.2 jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ //
MBh, 8, 58, 4.2 dhanaṃjayo mahārāja kurūṇām antako 'bhavat //
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 9, 9, 24.3 atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 18, 46.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ //
MBh, 9, 18, 59.2 yadā śūraṃ ca bhīruṃ ca mārayatyantakaḥ sadā /
MBh, 9, 24, 28.3 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ //
MBh, 10, 1, 39.2 suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ //
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 73.2 evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata //
MBh, 11, 6, 7.3 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau //
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 160, 43.2 vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ //
MBh, 12, 169, 22.1 jātam evāntako 'ntāya jarā cānveti dehinam /
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 309, 41.1 purā śarīram antako bhinatti rogasāyakaiḥ /
MBh, 12, 309, 63.1 purā karoti so 'ntakaḥ pramādagomukhaṃ damam /
MBh, 13, 38, 25.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
Rāmāyaṇa
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ār, 2, 9.1 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
Rām, Ār, 3, 13.2 pragṛhyāśobhata tadā vyāttānana ivāntakaḥ //
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 24, 26.2 abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ //
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Ki, 19, 11.2 antako rāmarūpeṇa hatvā nayati vālinam //
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Yu, 47, 30.2 bhūtaiḥ parivṛtastīkṣṇair dehavadbhir ivāntakaḥ //
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 58, 31.1 atha śaktiṃ samādāya kālarātrim ivāntakaḥ /
Rām, Yu, 59, 85.2 atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ //
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 82, 24.2 hanti no rāmarūpeṇa yadi vā svayam antakaḥ //
Rām, Utt, 7, 34.1 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ /
Rām, Utt, 21, 25.2 labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ //
Rām, Utt, 54, 5.2 saṃhāre samanuprāpte vyāditāsya ivāntakaḥ //
Amarakośa
AKośa, 1, 69.2 kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 49.1 yānasthānāsanāśaktir vaikalyam atha vāntakaḥ /
AHS, Śār., 4, 50.2 tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ //
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Nidānasthāna, 2, 1.3 jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ /
AHS, Nidānasthāna, 15, 2.2 sraṣṭā dhātā vibhur viṣṇuḥ saṃhartā mṛtyurantakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
Harivaṃśa
HV, 6, 21.2 antakaś cābhavad dogdhā kālo lokaprakālanaḥ //
HV, 24, 10.1 carmabhṛd yudhivarmā ca gṛdhramojās tathāntakaḥ /
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
Kirātārjunīya
Kir, 3, 19.1 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi /
Kir, 11, 13.1 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ /
Kir, 11, 50.2 bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ //
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kūrmapurāṇa
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 103, 29.1 lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ /
Matsyapurāṇa
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 150, 6.2 cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ //
MPur, 150, 40.2 acintayitvā tatkarma grasanasyāntako'rihā //
MPur, 150, 242.1 tataḥ svalpena kālena ahameva tavāntakaḥ /
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
Suśrutasaṃhitā
Su, Utt., 39, 324.2 antako hyeṣa bhūtānāṃ jvara ityupadiśyate //
Viṣṇupurāṇa
ViPur, 5, 7, 52.1 na yasya janmane dhātā yasya nāntāya cāntakaḥ /
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 8.1 na kaścin mriyate tāvadyāvad āsta ihāntakaḥ /
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
Bhāratamañjarī
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 6, 133.2 ahaṃ jagatkṣayotkṣepadīkṣitaḥ kṣitipāntakaḥ //
BhāMañj, 6, 212.2 bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ //
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
Garuḍapurāṇa
GarPur, 1, 15, 16.2 duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ //
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 109, 40.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
GarPur, 1, 147, 1.3 jvaro rogapatiḥ pāpmā mṛtyurājo 'śano 'ntakaḥ /
GarPur, 1, 147, 79.2 sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ //
GarPur, 1, 166, 3.1 sraṣṭā dhātā vibhurviṣṇuḥ saṃhartā mṛtyurantakaḥ /
Gītagovinda
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
Hitopadeśa
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Narmamālā
KṣNarm, 2, 21.2 niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ //
Rasārṇava
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
Tantrāloka
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 7.2 tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 48.2 trijagatpralayārambhakṛtoṃkāra ivāntakaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 13.2 abhyadravad ghorarūpas tv antaraṃ prepsur antakaḥ //
Haribhaktivilāsa
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //