Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 58, 41.1 tat pradhānātmanastasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ /
MBh, 2, 11, 2.1 caranmānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ /
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 12, 201, 3.2 brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ //
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /
MBh, 12, 231, 6.1 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ /
MBh, 12, 291, 15.2 mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ /
MBh, 13, 15, 38.2 mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ //
MBh, 13, 17, 132.1 anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ /
MBh, 13, 85, 8.2 svayaṃbhuvastu tā dṛṣṭvā retaḥ samapatad bhuvi //
MBh, 13, 91, 21.2 ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet //
Manusmṛti
ManuS, 1, 3.1 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
Rāmāyaṇa
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ki, 66, 25.1 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ /
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Rām, Yu, 49, 19.1 prajābhiḥ saha śakraśca yayau sthānaṃ svayambhuvaḥ /
Rām, Yu, 61, 3.2 svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ //
Rām, Yu, 61, 12.2 ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ //
Rām, Yu, 80, 24.1 tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ /
Rām, Utt, 39, 13.2 mādhuryaṃ paramaṃ rāma svayambhor iva nityadā //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kūrmapurāṇa
KūPur, 1, 5, 1.2 svayaṃbhuvo vivṛttasya kālasaṃkhyā dvijottamāḥ /
KūPur, 1, 21, 26.1 sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ /
KūPur, 1, 38, 2.2 kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ /
KūPur, 2, 6, 21.2 sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ //
KūPur, 2, 6, 39.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstre svayaṃbhuvaḥ //
KūPur, 2, 6, 43.2 brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ //
Liṅgapurāṇa
LiPur, 1, 14, 1.2 tatastasmingate kalpe pītavarṇe svayaṃbhuvaḥ /
LiPur, 1, 70, 90.2 sahasramūrdhā puruṣastisro 'vasthāḥ svayaṃbhuvaḥ //
LiPur, 1, 70, 107.1 svayaṃbhuvo'pi vṛttasya kālo viśvātmanastu yaḥ /
LiPur, 2, 10, 9.1 antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
LiPur, 2, 10, 13.1 antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
LiPur, 2, 15, 14.2 kṣetrakṣetravidāvete rūpe tasya svayaṃbhuvaḥ //
LiPur, 2, 15, 17.2 brahmaṇī te maheśasya śivasyāsya svayaṃbhuvaḥ //
LiPur, 2, 15, 20.1 prapañcajātamakhilaṃ te svarūpe svayaṃbhuvaḥ /
LiPur, 2, 55, 29.3 svayaṃbhuvaḥ parā mūrtirnūnaṃ brahmamayī varā //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 2.2 sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ /
Bhāratamañjarī
BhāMañj, 13, 1649.1 varuṇasya surendrasya surabhīṇāṃ svayaṃbhuvaḥ /
BhāMañj, 13, 1652.2 yānti praśāntāḥ saṃsārātparaṃ dhāma svayaṃbhuvaḥ /
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 40.1 ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ /
Janmamaraṇavicāra
JanMVic, 1, 151.1 tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 187, 1.2 jāleśvaraṃ tato gacchelliṅgamādyaṃ svayambhuvaḥ /