Occurrences

Gautamadharmasūtra
Mahābhārata
Bhāratamañjarī

Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Mahābhārata
MBh, 6, 100, 25.2 vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ //
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 18, 28.2 śarair viśakalīkurvaṃścakre vyaśvarathadvipān //
MBh, 7, 48, 29.1 pṛthivyām anukīrṇaiśca vyaśvasārathiyodhibhiḥ /
MBh, 7, 82, 5.2 vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham //
MBh, 7, 89, 34.1 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ /
MBh, 7, 98, 39.2 vyaśvasūtarathāṃścakre kumārān kupito raṇe //
MBh, 7, 140, 34.2 vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram //
MBh, 7, 171, 43.1 vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave /
MBh, 8, 15, 7.1 vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn /
MBh, 8, 18, 12.2 vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam //
MBh, 8, 33, 50.1 vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe /
MBh, 8, 38, 8.2 vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ //
MBh, 8, 44, 48.2 taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam /
MBh, 8, 51, 69.1 vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān /
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
Bhāratamañjarī
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /