Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Pañcārthabhāṣya
Mṛgendraṭīkā
Nibandhasaṃgraha
Āyurvedadīpikā
Śivasūtravārtika

Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 151.0 manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ //
Carakasaṃhitā
Ca, Si., 12, 43.2 pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 191.1 tatra cāgnigṛhadvāri vyākhyānakaraṇākulam /
Liṅgapurāṇa
LiPur, 1, 76, 39.1 vṛtaṃ śiṣyapraśiṣyaiś ca vyākhyānodyatapāṇinam /
LiPur, 2, 3, 60.2 strīsaṃgame tathā gīte dyūte vyākhyānasaṃgame /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 9, 123.0 vyākhyānopadeśāt vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 214.0 vyākhyānopadeśād vidvadupadeśāc ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 15.0 punaḥ indriyārthāḥ dvitīyavyākhyānapakṣe'pītthaṃ gairiketyādi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 17.0 śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā //