Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasārṇava
Tantrasāra
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.6 etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti /
BĀU, 3, 5, 1.7 yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā /
BĀU, 3, 5, 1.7 yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā /
Gautamadharmasūtra
GautDhS, 1, 6, 20.1 vittabandhukarmajātividyāvayāṃsi mānyāni parabalīyāṃsi //
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
Kaṭhopaniṣad
KaṭhUp, 2, 3.2 naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ //
KaṭhUp, 2, 6.1 na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
Vasiṣṭhadharmasūtra
VasDhS, 13, 56.1 vidyāvittavayaḥsaṃbandhāḥ karma ca mānyam //
Arthaśāstra
ArthaŚ, 4, 1, 2.1 arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ //
Carakasaṃhitā
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Ca, Vim., 8, 108.2 te dīrghāyuṣo balavantaḥ śrutavittavijñānāpatyasaṃmānabhājaśca bhavanti //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 28.55 prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 1, 214.2 prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ /
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 68, 13.30 indrasadmapratīkāśaṃ sampūrṇaṃ vittasaṃcayaiḥ /
MBh, 1, 121, 17.3 āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham /
MBh, 1, 154, 9.2 āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha //
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 3, 16, 14.2 bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān //
MBh, 3, 96, 4.2 vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate /
MBh, 3, 96, 9.2 vittakāmāviha prāptau viddhyāvāṃ pṛthivīpate /
MBh, 3, 96, 15.2 vittakāmān iha prāptān viddhi naḥ pṛthivīpate /
MBh, 3, 183, 1.4 tam atrir gantum ārebhe vittārtham iti naḥ śrutam //
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 7, 1, 35.2 pitṛvittāmbudeveśān api yo yoddhum utsahet //
MBh, 7, 39, 4.1 paravittāpahārasya krodhasyāpraśamasya ca /
MBh, 8, 30, 74.1 kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ /
MBh, 12, 26, 32.2 vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt //
MBh, 12, 59, 37.2 bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ //
MBh, 12, 68, 53.2 patanti cirarātrāya rājavittāpahāriṇaḥ //
MBh, 12, 73, 15.1 svadharmaparitṛptāya yo na vittaparo bhavet /
MBh, 12, 171, 19.2 mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka //
MBh, 12, 255, 6.1 lubdhair vittaparair brahmannāstikaiḥ sampravartitam /
MBh, 12, 255, 13.2 jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ //
MBh, 12, 308, 143.2 na cāpyutsahate dātuṃ vittarakṣī mahājanāt //
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 97, 25.1 satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ /
MBh, 14, 3, 16.1 duryodhanena pṛthivī kṣayitā vittakāraṇāt /
MBh, 14, 37, 5.1 ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam /
MBh, 14, 61, 19.2 vittopanayane tāta cakāra gamane matim //
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
Manusmṛti
ManuS, 5, 96.1 somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca /
ManuS, 8, 140.1 vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm /
ManuS, 10, 85.2 viṭpaṇyam uddhṛtoddhāraṃ vikreyaṃ vittavardhanam //
Rāmāyaṇa
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 110, 33.2 cintām abhyagamad dīno vittanāśād ivādhanaḥ //
Rām, Utt, 3, 14.2 bhagavaṃllokapālatvam iccheyaṃ vittarakṣaṇam //
Rām, Utt, 89, 2.2 janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat //
Saundarānanda
SaundĀ, 15, 10.1 tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 86.1 alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 3.2 śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ //
BKŚS, 23, 101.2 jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase //
BKŚS, 24, 43.2 sarasvatīva vittāḍhyād īśvarād durgataṃ gatā //
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
Divyāvadāna
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Harivaṃśa
HV, 6, 47.1 vaiśyair api ca vittāḍhyair vaiśyavṛttim anuṣṭhitaiḥ /
HV, 23, 163.1 na tasya vittanāśaḥ syān naṣṭaṃ pratilabhec ca saḥ /
Kirātārjunīya
Kir, 8, 13.1 svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām /
Kāmasūtra
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 6, 3, 1.1 saktādivittādānaṃ svābhāvikam upāyataśca /
KāSū, 6, 3, 2.2 tatsamakṣaṃ tadvittapraśaṃsā /
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
Kūrmapurāṇa
KūPur, 1, 34, 41.2 guṇavān vittasampanno bhavatīha na saṃśayaḥ /
Liṅgapurāṇa
LiPur, 1, 76, 45.2 mantreṇānena gandhādyairbhaktyā vittānusārataḥ //
LiPur, 1, 77, 9.2 bhaktyā vittānusāreṇa uttamādhamamadhyamam //
LiPur, 1, 77, 17.1 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave /
LiPur, 1, 77, 69.2 tadvarṇair laukikaiścaiva cūrṇairvittavivarjitaiḥ //
LiPur, 1, 81, 37.2 pūjayeddevadeveśaṃ bhaktyā vittānusārataḥ //
LiPur, 1, 85, 90.1 vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ /
LiPur, 1, 89, 37.1 kaitavaṃ vittaśāṭhyaṃ ca paiśunyaṃ varjayetsadā /
LiPur, 1, 92, 177.2 vittahīnasya viprasya nātra kāryā vicāraṇā //
LiPur, 1, 108, 14.2 ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ //
LiPur, 2, 20, 24.1 ātmanā ca dhanenaiva śraddhāvittānusārataḥ /
LiPur, 2, 41, 9.2 dakṣiṇā caiva dātavyā yathāvittānusārataḥ //
Matsyapurāṇa
MPur, 7, 26.1 viprebhyo bhojanaṃ dadyādvittaśāṭhyaṃ vivarjayet /
MPur, 17, 52.1 vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan /
MPur, 43, 52.1 na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ /
MPur, 54, 28.2 bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ //
MPur, 56, 11.1 na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt /
MPur, 58, 52.3 alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām //
MPur, 60, 43.3 vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ //
MPur, 62, 34.2 na caināṃ vittaśāṭhyena kadācidapi laṅghayet /
MPur, 62, 34.3 naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ //
MPur, 62, 37.1 vittahīno'pi kurute varṣatrayamupoṣaṇaiḥ /
MPur, 66, 15.2 vittaśāṭhyena rahito vastramālyānulepanaiḥ //
MPur, 68, 31.2 pūjayedbrāhmaṇāṃstadvadvittaśāṭhyavivarjitaḥ //
MPur, 69, 46.1 vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ /
MPur, 71, 18.2 vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ //
MPur, 74, 17.1 ekāmapi pradadyādvā vittahīno vimatsaraḥ /
MPur, 74, 17.2 na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ //
MPur, 75, 10.1 anena vidhinā yastu vittaśāṭhyavivarjitaḥ /
MPur, 77, 12.2 na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute //
MPur, 78, 7.2 sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ //
MPur, 79, 10.2 kuryātsaṃvatsaraṃ yāvadvittaśāṭhyavivarjitaḥ //
MPur, 81, 23.1 bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ /
MPur, 82, 6.2 caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ //
MPur, 84, 3.1 vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet /
MPur, 88, 2.3 bhāreṇālpadhano dadyādvittaśāṭhyavivarjitaḥ //
MPur, 93, 77.1 evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ /
MPur, 93, 109.1 na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ /
MPur, 95, 32.2 na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ //
MPur, 98, 12.3 na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra //
MPur, 100, 36.2 na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ //
MPur, 105, 12.2 guṇavānvittasampanno bhavatīha na saṃśayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 163.0 anatisṛṣṭagrahaṇaṃ nāma bālonmattapramattavṛddhadurbalānāṃ vittāpaharaṇam //
Tantrākhyāyikā
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 518.1 bhadra vittaśeṣo yāvad āvayoḥ sāmānyaḥ tāvad avicchinnaḥ snehasadbhāvaḥ //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
Viṣṇupurāṇa
ViPur, 1, 13, 32.2 sumahān dṛśyate reṇuḥ paravittāpahāriṇām //
ViPur, 3, 14, 22.2 akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati //
ViPur, 6, 1, 15.1 upavāsas tathāyāso vittotsargas tathā kalau /
ViPur, 6, 1, 18.1 parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 192.2 yaśovittaharān anyān āhur dharmārthahārakān //
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
ViSmṛ, 15, 31.1 anūḍhānāṃ svavittānurūpeṇa saṃskāraṃ kuryāt //
ViSmṛ, 15, 43.1 putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt //
ViSmṛ, 16, 16.1 svapitṛvittānuharaṇaṃ ca //
ViSmṛ, 59, 10.0 vittābhāve iṣṭyā vaiśvānaryā //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
YāSmṛ, 1, 48.1 trir vittapūrṇapṛthivīdānasya phalam aśnute /
Śatakatraya
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 26.2 vīkṣyante yan mukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni //
ŚTr, 3, 27.2 kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 17.1 vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 20, 36.1 yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ /
BhāgPur, 11, 8, 27.1 tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ /
BhāgPur, 11, 8, 31.1 santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityam imaṃ vihāya /
BhāgPur, 11, 17, 56.1 yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ /
Bhāratamañjarī
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 13, 471.1 śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā /
BhāMañj, 14, 29.1 tapasā yajñavittārthī devamārādhya śaṃkaram /
BhāMañj, 15, 29.2 kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe //
Garuḍapurāṇa
GarPur, 1, 65, 41.1 pitṛvittavināśaśca nimnāt karatalānnarāḥ /
GarPur, 1, 65, 120.1 śirālairviṣamaiḥ śuṣkairvittahīnā bhavanti hi /
GarPur, 1, 70, 19.2 taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante //
GarPur, 1, 84, 26.2 trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt //
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 5.3 vittaheturvivāho'yamāsuraḥ ṣaṣṭha ucyate //
GṛRĀ, Āsuralakṣaṇa, 6.0 pratyādānamiha grahaṇameva vittaṃ heturyasya sa vittahetuḥ //
Hitopadeśa
Hitop, 1, 2.6 asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ /
Kathāsaritsāgara
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 6, 1, 203.1 tadavasthānahetośca vittārthaṃ ca rahaściram /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 145.1 dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca /
Maṇimāhātmya
MaṇiMāh, 1, 37.3 satyaṃ kāñcanavittalābhakaraṇe sṛṣṭo mayāsau maṇiḥ /
Mātṛkābhedatantra
MBhT, 8, 12.3 tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā /
Narmamālā
KṣNarm, 2, 84.1 tava varṣatrayīmadhye kaścidvittavyayo bhavet /
Rasaratnasamuccaya
RRS, 12, 89.2 śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā /
Rasārṇava
RArṇ, 2, 127.3 rasotsavaṃ prakurvīta yathāvittānusārataḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 9.0 kiṃ bahunā tarpaṇanaivedyaparipūrṇaṃ vittaśāṭhyavirahito yāgasthānaṃ kuryāt //
Tantrāloka
TĀ, 16, 21.1 pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ /
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 17.2 dānaṃ vittānusāreṇa yāvac chambhuḥ prasīdati //
Haribhaktivilāsa
HBhVil, 2, 248.2 vittalobhād vimuktasya svalpavittasya dehinaḥ /
HBhVil, 5, 200.8 vittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 477.3 rogārtiṃ karburā dadyāt pītā vittavināśinī //
HBhVil, 5, 478.1 dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 160.2 dvitīyaṃ gurudāmpatyaṃ vittaśāṭhyaṃ vivarjayet //
SkPur (Rkh), Revākhaṇḍa, 69, 13.2 śrāddhaṃ tatraiva kartavyaṃ vittaśāṭhyena varjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 3.2 tasya vittaparicchedo na kadācid bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 195, 22.2 svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha //
SkPur (Rkh), Revākhaṇḍa, 198, 102.1 dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 104.1 eṣāmekatamaṃ kuryād yathā vittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 130.1 vittānurūpato dattaṃ suvarṇaṃ mantrakalpitam /
SkPur (Rkh), Revākhaṇḍa, 227, 17.1 dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ /