Occurrences

Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Āśvalāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāratamañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 2.0 pratigṛhya tṛṇe 'yuktveti gautamaśāṇḍilyau dhānaṃjayyaśca //
DrāhŚS, 11, 2, 4.0 mahāvīṇāpiśīlavīṇe cāparasyāmantariti gautamaśāṇḍilyau bahiriti dhānaṃjayyaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 8.0 tathā gautamavārkakhaṇḍī //
Gopathabrāhmaṇa
GB, 1, 2, 8, 7.0 gautamabharadvājau siṃhau prabhave tapataḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.7 sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti //
Arthaśāstra
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 98, 17.1 sa putrāñ janayāmāsa gautamādīn mahāyaśāḥ /
MBh, 1, 98, 18.1 lobhamohābhibhūtāste putrāstaṃ gautamādayaḥ /
MBh, 2, 19, 7.2 gautamakṣayam abhyetya ramante sma purārjuna //
MBh, 2, 19, 8.2 lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ //
MBh, 6, 97, 40.2 gautamāntakaraṃ ghoraṃ samādatta śilīmukham //
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 12, 160, 23.2 vasiṣṭhagautamāgastyāstathā nāradaparvatau //
MBh, 12, 162, 41.1 tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ /
MBh, 12, 166, 12.2 tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai //
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
Rāmāyaṇa
Rām, Bā, 48, 16.1 sā hi gautamavākyena durnirīkṣyā babhūva ha /
Rām, Bā, 48, 17.2 smarantī gautamavacaḥ pratijagrāha sā ca tau //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 190.0 tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Kūrmapurāṇa
KūPur, 1, 19, 17.1 sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.2 tatra kuṭīcakā gautamabhāradvājayājñavalkyahārītaprabhṛtīnām āśrameṣv aṣṭau grāsāṃś caranto yogamārgatattvajñā mokṣam eva prārthayante /
Viṣṇupurāṇa
ViPur, 1, 9, 21.1 gautamādibhir anyais tvaṃ garvam āpādito mudhā /
ViPur, 4, 5, 6.1 so 'pi tatkāla evānyair gautamādibhir yāgam akarot //
Abhidhānacintāmaṇi
AbhCint, 2, 151.1 tathā rāhulasūḥ sarvārthasiddho gautamānvayaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.1 mayi muktim ite rājan gautamākhyaḥ sudharmavāk /
Bhāratamañjarī
BhāMañj, 10, 7.2 narendrasūcanabhayātprayayurgautamādayaḥ //
BhāMañj, 10, 111.1 tato gautamahārdikyaguruputrā mahāvanam /
Haribhaktivilāsa
HBhVil, 3, 292.1 tatraiva śrīgautamāmbarīṣasaṃvāde /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 112.2 suvarṇaśilake grāme gautamānvayasambhavaḥ /