Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Ānandakanda

Carakasaṃhitā
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Mahābhārata
MBh, 9, 34, 31.1 ratnāni muktāmaṇividrumaṃ ca śṛṅgīsuvarṇaṃ rajataṃ ca śubhram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 62.1 śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet /
AHS, Cikitsitasthāna, 3, 64.2 śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān //
AHS, Cikitsitasthāna, 4, 21.2 vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ //
AHS, Cikitsitasthāna, 4, 23.1 peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā /
AHS, Utt., 2, 51.2 śṛṅgīmadhūlikābhārgīpippalīdevadārubhiḥ //
AHS, Utt., 2, 57.2 madhunātiviṣāśṛṅgīpippalīr lehayecchiśum //
AHS, Utt., 13, 66.2 sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram //
Suśrutasaṃhitā
Su, Cik., 37, 24.2 svayaṃguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Utt., 51, 21.2 śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ //
Su, Utt., 52, 14.1 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam /
Su, Utt., 52, 15.1 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ /
Su, Utt., 52, 31.1 śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayāśaṭībhiḥ /
Rasaratnasamuccaya
RRS, 6, 15.2 bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam //
RRS, 12, 95.2 śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet //
Ānandakanda
ĀK, 2, 8, 59.2 meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ //