Occurrences

Carakasaṃhitā
Suśrutasaṃhitā
Narmamālā

Carakasaṃhitā
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Suśrutasaṃhitā
Su, Sū., 46, 376.1 khaḍakāmbalikau hṛdyau tathā vātakaphe hitau /
Su, Sū., 46, 378.1 khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca /
Su, Utt., 40, 27.2 khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet //
Narmamālā
KṣNarm, 1, 99.1 dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /
KṣNarm, 1, 99.1 dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /