Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Rasahṛdayatantra
RHT, 2, 2.1 garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /
RHT, 4, 25.1 abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /
RHT, 5, 2.1 garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /
RHT, 5, 30.2 sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //
RHT, 5, 33.1 iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /
RHT, 5, 45.2 yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //
RHT, 5, 58.2 garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //
RHT, 6, 1.1 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
RHT, 6, 18.2 agnibalenaiva tato garbhadrutiḥ sarvalohānām //
RHT, 7, 8.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
Rasaprakāśasudhākara
RPSudh, 1, 24.2 garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā //
RPSudh, 1, 93.1 atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /
RPSudh, 1, 96.2 garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ //
Rasaratnasamuccaya
RRS, 8, 81.0 grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //
Rasaratnākara
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
Rasendracintāmaṇi
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 97.1 abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
RCint, 3, 100.1 garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
RCint, 3, 100.2 vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //
RCint, 3, 115.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
Rasendracūḍāmaṇi
RCūM, 4, 98.2 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā //
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 83.1 rasaścarati vegena drutiṃ garbhadrutiṃ tathā /
RCūM, 16, 32.2 svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //
RCūM, 16, 34.1 garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /
Rasārṇava
RArṇ, 8, 86.1 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
RArṇ, 11, 60.1 cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /
RArṇ, 11, 177.2 marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //
RArṇ, 11, 178.1 garbhadrutirna ceddevi varṇikādvayagandhayoḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 21.1 garbhadrutibāhyadrutikṣāraṇasarāgasāraṇāś caiva /
Ānandakanda
ĀK, 1, 4, 5.1 garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī /
ĀK, 1, 4, 392.2 garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
ĀK, 1, 25, 98.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā /
Mugdhāvabodhinī
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 26.2, 6.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu /
MuA zu RHT, 5, 1.2, 2.0 atha garbhadrutibāhyadrutipraśaṃsanamāha yadītyādi //
MuA zu RHT, 5, 2.2, 1.0 garbhadruterādhikyaṃ darśayannāha garbhetyādi //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
MuA zu RHT, 5, 6.2, 1.0 garbhadruter lakṣaṇamāha sametyādi //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 29.2, 1.0 atha vaikrāntagarbhadrutimāha rakta ityādi //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 33.2, 1.0 garbhadrutau satyāṃ kartavyamāha itītyādi //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 35.2, 4.0 iti garbhadrutijāraṇaprakaraṇam //
MuA zu RHT, 5, 36.2, 2.0 drutirdvidhoktā garbhadrutirbāhyadrutiśceti //
MuA zu RHT, 5, 36.2, 3.0 garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 6, 3.1, 1.0 garbhadrutijāraṇamāha grāsamityādi //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 13, 8.2, 3.0 garbhadrutibāhyadrutibhyāṃ sūto badhyate niyatamityabhiprāyaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 82.2, 1.0 garbhadrutiprasaṅgena bāhyadrutim āha bahir iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 6.0 garbhadravantīti sthāne garbhadrutiḥ sarvalohānāmiti pāṭhaḥ //
RRSṬīkā zu RRS, 9, 12.2, 8.0 evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ //