Occurrences

Rasahṛdayatantra
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Sarvadarśanasaṃgraha
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Rasahṛdayatantra
RHT, 2, 2.1 garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /
RHT, 4, 25.1 abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /
RHT, 5, 30.2 sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //
RHT, 5, 45.2 yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //
RHT, 7, 8.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
Rasendracintāmaṇi
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 97.1 abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
RCint, 3, 115.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
Rasendracūḍāmaṇi
RCūM, 16, 32.2 svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //
RCūM, 16, 34.1 garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 21.1 garbhadrutibāhyadrutikṣāraṇasarāgasāraṇāś caiva /
Mugdhāvabodhinī
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 5, 1.2, 2.0 atha garbhadrutibāhyadrutipraśaṃsanamāha yadītyādi //
MuA zu RHT, 5, 2.2, 4.0 tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 35.2, 4.0 iti garbhadrutijāraṇaprakaraṇam //
MuA zu RHT, 6, 3.1, 1.0 garbhadrutijāraṇamāha grāsamityādi //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 13, 8.2, 3.0 garbhadrutibāhyadrutibhyāṃ sūto badhyate niyatamityabhiprāyaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 82.2, 1.0 garbhadrutiprasaṅgena bāhyadrutim āha bahir iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 8.0 evaṃ caitadyantraṃ garbhadrutipūrvakaṃ jāraṇopayogīti bhāvaḥ //