Occurrences

Rasahṛdayatantra
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Rasahṛdayatantra
RHT, 5, 33.1 iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /
RHT, 6, 1.1 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
Rasendracintāmaṇi
RCint, 3, 100.1 garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
Rasendracūḍāmaṇi
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 83.1 rasaścarati vegena drutiṃ garbhadrutiṃ tathā /
Rasārṇava
RArṇ, 8, 86.1 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
RArṇ, 11, 60.1 cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /
Ānandakanda
ĀK, 1, 4, 392.2 garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
Mugdhāvabodhinī
MuA zu RHT, 5, 29.2, 1.0 atha vaikrāntagarbhadrutimāha rakta ityādi //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //