Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Gokarṇapurāṇasāraḥ

Atharvaveda (Śaunaka)
AVŚ, 11, 2, 25.1 śiṃśumārā ajagarāḥ purīkayā jaṣā matsyā rajasā yebhyo asyasi /
Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 3.1 nainaṃ pramattaṃ varuṇo hinasti na makaro na grahaḥ śiṃśumāraḥ /
Ṛgveda
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
Arthaśāstra
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
Mahābhārata
MBh, 9, 44, 75.2 bhīmā makaravaktrāśca śiṃśumāramukhāstathā //
Rāmāyaṇa
Rām, Bā, 42, 12.1 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ /
Rām, Su, 25, 21.1 varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit /
Rām, Utt, 6, 40.2 kharair gobhir athoṣṭraiśca śiṃśumārair bhujaṃgamaiḥ //
Rām, Utt, 28, 37.2 śiṃśumārān varāhāṃśca piśācavadanāṃstathā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 91.2 māliny ākhyā nadī śuklā śiṃśumāram ihocyate //
GokPurS, 8, 80.2 sarvadevamayaḥ sākṣāc chiṃśumāraḥ prajāpatiḥ //
GokPurS, 8, 84.1 tīrtham etac chiṃśumāra tvannāmnā khyātim eṣyati /