Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Gorakṣaśataka
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 17, 21.1 sphuratyati sirājālaṃ stabhyate ca śirodharā /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Mahābhārata
MBh, 1, 151, 22.2 bāhunā parijagrāha dakṣiṇena śirodharām /
MBh, 3, 146, 66.1 bāhusvastikavinyastapīnahrasvaśirodharam /
MBh, 3, 154, 56.2 vegenābhyahanad bhīmo rākṣasasya śirodharām //
MBh, 3, 265, 24.2 śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā //
MBh, 7, 17, 10.1 vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ /
MBh, 8, 14, 42.1 kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ /
MBh, 9, 44, 93.2 kubjāśca dīrghajaṅghāśca hastikarṇaśirodharāḥ //
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 11, 20, 6.2 vibuddhakamalākāraṃ kambuvṛttaśirodharam //
Rāmāyaṇa
Rām, Ay, 20, 4.2 tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām //
Rām, Su, 1, 33.1 saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām /
Rām, Su, 15, 6.1 atikāyottamāṅgīṃ ca tanudīrghaśirodharām /
Rām, Su, 20, 24.1 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ /
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Yu, 61, 8.1 chinnalāṅgūlahastorupādāṅguliśirodharaiḥ /
Rām, Yu, 64, 23.1 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 11.2 śiraḥ śirodharā voḍhuṃ pṛṣṭhaṃ vā bhāram ātmanaḥ //
AHS, Cikitsitasthāna, 8, 4.1 sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam /
Bhallaṭaśataka
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
Kirātārjunīya
Kir, 16, 21.1 aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ /
Kir, 18, 6.1 nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 42.1 so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 9.1 subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 66.2 patākāñjali vakṣaḥsthaṃ prasāritaśirodharam //
Suśrutasaṃhitā
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Viṣṇupurāṇa
ViPur, 5, 11, 10.2 dhūtāḥ prāṇāñjahuḥ sannatrikasakthiśirodharāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 10.1 saṃgītavad rodanavad unnamayya śirodharām /
Bhāratamañjarī
BhāMañj, 12, 14.2 draṣṭumabhyāyayuḥ pārthā lajjānamraśirodharāḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 47.0 grīvā ca kaṃdharā kaṃdhiḥ śirodhiśca śirodharā //
Gorakṣaśataka
GorŚ, 1, 82.1 padmāsanaṃ samāruhya samakāyaśirodharaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 3.2 mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 17, 8.2 dantayantrāntasaṃviṣṭaṃ vicūrṇitaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 19, 26.2 suptamekārṇave vīraṃ sahasrākṣaśirodharam //