Occurrences

Mahābhārata
Harivaṃśa
Abhidhānacintāmaṇi
Garuḍapurāṇa

Mahābhārata
MBh, 1, 61, 5.2 sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ //
MBh, 1, 177, 20.5 damaghoṣātmajaścaiva śiśupālo mahābalaḥ /
MBh, 1, 177, 20.8 śiśupālaśca vikrānto jarāsaṃdhastathaiva ca //
MBh, 1, 178, 17.11 damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ /
MBh, 1, 192, 7.20 caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān /
MBh, 1, 197, 21.3 caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ //
MBh, 2, 4, 26.2 śiśupālaḥ sahasutaḥ karūṣādhipatistathā /
MBh, 2, 13, 9.2 rājan senāpatir jātaḥ śiśupālaḥ pratāpavān //
MBh, 2, 31, 14.1 śiśupālo mahāvīryaḥ saha putreṇa bhārata /
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 34, 1.1 śiśupāla uvāca /
MBh, 2, 34, 23.1 ityuktvā śiśupālastān utthāya paramāsanāt /
MBh, 2, 35, 26.1 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate /
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 37, 10.1 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ /
MBh, 2, 38, 1.1 śiśupāla uvāca /
MBh, 2, 39, 1.1 śiśupāla uvāca /
MBh, 2, 39, 16.1 śiśupālastu saṃkruddhe bhīmasene narādhipa /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 41, 6.1 śiśupāla uvāca /
MBh, 2, 42, 17.1 tatastad vacanaṃ śrutvā śiśupālaḥ pratāpavān /
MBh, 3, 13, 27.1 jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha /
MBh, 3, 15, 3.2 damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ //
MBh, 3, 15, 13.2 śiśupālo mahīpālas taṃ vadhiṣye mahītale //
MBh, 5, 128, 47.1 jarāsaṃdhaśca vakraśca śiśupālaśca vīryavān /
MBh, 12, 4, 6.1 śiśupālo jarāsaṃdho bhīṣmako vakra eva ca /
Harivaṃśa
HV, 24, 20.2 śrutaśravāyāṃ caidyas tu śiśupālo mahābalaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 135.2 śiśupālaścāsya vadhyā vainateyastu vāhanam //
Garuḍapurāṇa
GarPur, 1, 144, 10.2 balaśca śiśupālaśca hataśca dvividaḥ kapiḥ //