Occurrences

Mahābhārata
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Haribhaktivilāsa

Mahābhārata
MBh, 1, 2, 41.1 tataścārghābhiharaṇaṃ śiśupālavadhastataḥ /
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 2, 37, 11.2 yad asya śiśupālasthaṃ tejastiṣṭhati bhārata //
MBh, 3, 15, 12.2 śiśupālavadhāmarṣād gamayiṣye yamakṣayam //
MBh, 3, 48, 24.3 dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca //
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 14, 84, 3.1 śarabheṇārcitastatra śiśupālātmajena saḥ /
Viṣṇupurāṇa
ViPur, 4, 14, 50.1 punaś cedirājasya damaghoṣasyātmajaḥ śiśupālanāmābhavat //
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 15, 2.2 samprāptaḥ śiśupālatve sāyujyaṃ śāśvate harau //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 5, 26, 4.2 bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ //
ViPur, 5, 26, 7.2 śiśupālajarāsaṃdhaśālvādyāśca mahībhṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
Bhāratamañjarī
BhāMañj, 7, 412.2 droṇāya prāhiṇoddīptāṃ śiśupālasuto balī //
BhāMañj, 7, 689.2 ekalavyajarāsaṃdhaśiśupālādayo mayā //
Haribhaktivilāsa
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /