Occurrences

Carakasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa

Carakasaṃhitā
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Suśrutasaṃhitā
Su, Cik., 38, 27.2 kākolī kṣīrakākolī jīvakarṣabhakāvubhau //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 130.1 dvitīyā kṣīrakākolī kṣīraśuklā payasvinī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 71.1 dvitīyā kṣīrakākolī śatāhvā kṣīriṇī matā /
Rājanighaṇṭu
RājNigh, Guḍ, 28.1 dvitīyā kṣīrakākolī kṣīraśuklā payasvinī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 8.2, 5.0 kākolyau dve ekā kākolī kevaḍīsaṃjñā anyā kṣīrakākolī payasvinīsaṃjñā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 4.0 vīrā kṣīrakākolī //
Abhinavacintāmaṇi
ACint, 1, 121.1 kākolīkṣīrakākolī jīvakarṣabhakau tathā /
Bhāvaprakāśa
BhPr, 6, 2, 132.0 jāyate kṣīrakākolī mahāmedodbhavasthale //
BhPr, 6, 2, 133.1 yatra syāt kṣīrakākolī kākolī atra jāyate /
BhPr, 6, 2, 134.1 sa proktaḥ kṣīrakākolī kākolīliṅgamucyate /
BhPr, 6, 2, 134.2 yathā syāt kṣīrakākolī kākolyapi tathā bhavet //
BhPr, 6, 2, 136.1 sā śuklā kṣīrakākolī vayaḥsthā kṣīravallikā /