Occurrences

Mahābhārata
Divyāvadāna
Bhāratamañjarī
Dhanurveda

Mahābhārata
MBh, 6, 60, 27.3 senāpateḥ kṣurapreṇa śiraścicheda pāṇḍavaḥ //
MBh, 6, 60, 32.1 tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe /
MBh, 6, 75, 39.3 kṣurapreṇa sutīkṣṇena prahasann iva bhārata //
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 84, 13.1 kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi /
MBh, 6, 92, 22.2 kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ //
MBh, 6, 109, 28.2 kṣurapreṇa sutīkṣṇena cicheda kṛtahastavat //
MBh, 6, 109, 37.1 tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ /
MBh, 6, 112, 4.2 dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ //
MBh, 7, 47, 8.2 kṣurapreṇa samunmathya nanāda visṛjañ śarān //
MBh, 7, 67, 36.2 kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat //
MBh, 7, 74, 25.1 jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata /
MBh, 7, 81, 35.2 kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ //
MBh, 7, 82, 24.1 kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ /
MBh, 7, 83, 10.2 kṣurapreṇa śiro rājannicakarta mahāmanāḥ //
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 91, 36.1 kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ /
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 21.3 sārathiṃ pātayāmāsa kṣurapreṇa mahāyaśāḥ //
MBh, 7, 101, 27.1 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha /
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 137, 20.2 dhanuścicheda samare kṣurapreṇa śitena ha //
MBh, 7, 141, 47.2 kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata //
MBh, 7, 143, 38.1 kṣurapreṇa dhanustasya cicheda kṛtahastavat /
MBh, 8, 9, 20.3 kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat //
MBh, 8, 17, 60.2 kṣurapreṇa sutīkṣṇena karṇasya dhanur achinat //
MBh, 8, 18, 3.2 kṣurapreṇa dhanuś chittvā tāḍayāmāsa karṇinā //
MBh, 8, 18, 33.2 kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham //
MBh, 8, 18, 66.2 kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī //
MBh, 8, 19, 20.2 mitradevasya cicheda kṣurapreṇa mahāyaśāḥ /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 38, 28.2 soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat //
MBh, 8, 40, 24.2 kṣurapreṇa sutīkṣṇena rājā cicheda saṃyuge //
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 44, 30.2 kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ //
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 12, 18.1 sa sātyakeḥ pracicheda kṣurapreṇa mahad dhanuḥ /
MBh, 9, 12, 32.1 tasya dharmasuto rājan kṣurapreṇa mahāhave /
MBh, 9, 14, 19.2 madreśvaraḥ kṣurapreṇa tadā cicheda māriṣa /
MBh, 9, 15, 42.2 yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā //
MBh, 9, 25, 7.2 kṣurapreṇa pramathyāśu pātayāmāsa bhūtale //
MBh, 9, 25, 27.3 kṣurapreṇa śiraḥ kāyāt pātayāmāsa pāṇḍavaḥ //
MBh, 9, 25, 28.1 chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ /
MBh, 9, 26, 36.1 satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 48.2 kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi //
Divyāvadāna
Divyāv, 12, 396.2 tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu //
Bhāratamañjarī
BhāMañj, 7, 207.1 prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā /
Dhanurveda
DhanV, 1, 57.1 ārāmukhenaiva carma kṣurapreṇa ca kārmukam /
DhanV, 1, 159.2 yaḥ chindyāttaṃ kṣurapreṇa kāṣṭhavedhī sa yāyate //