Occurrences

Aṣṭāvakragīta
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Mugdhāvabodhinī
Sātvatatantra

Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 29.1 jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ /
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
BhāgPur, 3, 5, 13.1 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ /
BhāgPur, 3, 26, 72.2 bhaktyā viraktyā jñānena vivicyātmani cintayet //
BhāgPur, 3, 27, 5.2 bhaktiyogena tīvreṇa viraktyā ca nayed vaśam //
BhāgPur, 3, 32, 30.2 samāhitātmā niḥsaṅgo viraktyā paripaśyati //
BhāgPur, 11, 2, 42.1 bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika ekakālaḥ /
BhāgPur, 11, 2, 43.1 ity acyutāṅghriṃ bhajato 'nuvṛttyā bhaktir viraktir bhagavatprabodhaḥ /
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
Rasahṛdayatantra
RHT, 1, 16.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
Rasaratnasamuccaya
RRS, 1, 45.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 4.0 heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram //
Sātvatatantra
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //