Occurrences

Maitrāyaṇīsaṃhitā
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Nāḍīparīkṣā
Rasasaṃketakalikā
Rasārṇavakalpa

Maitrāyaṇīsaṃhitā
MS, 3, 11, 7, 6.3 yā vyāghraṃ viṣūcikobhau vṛkaṃ ca rakṣati /
Arthaśāstra
ArthaŚ, 14, 1, 23.1 mātṛvāhakāñjalikārapracalākabhekākṣipīlukayogo viṣūcikākaraḥ //
Carakasaṃhitā
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Vim., 2, 10.0 taṃ dvividham āmapradoṣam ācakṣate bhiṣajaḥ visūcikām alasakaṃ ca //
Ca, Vim., 2, 11.0 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt //
Ca, Vim., 2, 13.2 visūcikāyāṃ tu laṅghanamevāgre viriktavaccānupūrvī /
Mahābhārata
MBh, 12, 292, 6.1 jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 5.2 viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām //
AHS, Sū., 8, 8.1 sūcībhir iva gātrāṇi vidhyatīti viṣūcikā /
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Nidānasthāna, 15, 8.2 āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ //
AHS, Cikitsitasthāna, 1, 4.2 sahṛllāsaprasekānnadveṣakāsaviṣūcike //
AHS, Cikitsitasthāna, 10, 60.2 viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ //
AHS, Cikitsitasthāna, 15, 73.1 udaraṃ gulmam aṣṭhīlāṃ tūṇyau śophaṃ viṣūcikām /
AHS, Utt., 36, 85.1 bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca /
Suśrutasaṃhitā
Su, Cik., 38, 20.1 visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām /
Su, Ka., 7, 17.1 grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṃ visūcikā /
Su, Utt., 40, 23.2 visūcikānimittastu cānyo 'jīrṇanimittajaḥ /
Su, Utt., 56, 4.2 yasyājīrṇena sā vaidyairucyate ti visūcikā //
Su, Utt., 56, 24.2 visūcikāyāṃ parikīrtitāni dravyāṇi vairecanikāni yāni //
Tantrākhyāyikā
TAkhy, 2, 302.1 dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ //
Bhāratamañjarī
BhāMañj, 13, 728.2 nirdhanāddhanināmeva kṛcchrādduḥkhaviṣūcikā //
Garuḍapurāṇa
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 166, 9.1 āmāśayotthavamathuśvāsakāsaviṣūcikāḥ /
GarPur, 1, 168, 40.1 āmādviṣūcikā caiva hṛdālasyādayastathā /
Narmamālā
KṣNarm, 3, 68.2 rātrau vamati tatsarvaṃ bhajate vā viṣūcikām //
Rasaratnasamuccaya
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 106.1 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām /
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
Rasendracūḍāmaṇi
RCūM, 10, 146.2 nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 57.1 āmātisāre ca viṣūcikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu /
Ānandakanda
ĀK, 1, 17, 90.1 gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ /
Śukasaptati
Śusa, 11, 23.6 āgataṃ ca patiṃ jagāda asya viṣūcikā upapannā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 226.2 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.1 bhāraprahāramūrcchābhayaśokaviṣūcikābhavā nāḍī /
Rasasaṃketakalikā
RSK, 4, 81.2 vāte mandānale'jīrṇe jvaraśleṣmaviṣūcike //
Rasārṇavakalpa
RAK, 1, 255.2 visūcikāṃ virekaṃ ca naśyati nātra saṃśayaḥ //