Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Śārṅgadharasaṃhitā
Rasārṇavakalpa

Carakasaṃhitā
Ca, Vim., 2, 10.0 taṃ dvividham āmapradoṣam ācakṣate bhiṣajaḥ visūcikām alasakaṃ ca //
Ca, Vim., 2, 11.0 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 5.2 viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām //
AHS, Cikitsitasthāna, 15, 73.1 udaraṃ gulmam aṣṭhīlāṃ tūṇyau śophaṃ viṣūcikām /
Suśrutasaṃhitā
Su, Cik., 38, 20.1 visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām /
Narmamālā
KṣNarm, 3, 68.2 rātrau vamati tatsarvaṃ bhajate vā viṣūcikām //
Rasaratnasamuccaya
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 106.1 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām /
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
Rasendracūḍāmaṇi
RCūM, 10, 146.2 nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 226.2 ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //
Rasārṇavakalpa
RAK, 1, 255.2 visūcikāṃ virekaṃ ca naśyati nātra saṃśayaḥ //