Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa

Mahābhārata
MBh, 1, 110, 8.1 pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 3, 74, 6.2 nalaṃ praveśayāmāsa yatra tasyāḥ pratiśrayaḥ //
MBh, 3, 154, 13.2 yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ //
MBh, 3, 228, 21.2 na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ //
MBh, 12, 9, 13.1 pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 13, 48, 25.2 kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ //
Manusmṛti
ManuS, 10, 51.1 caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ /
Rāmāyaṇa
Rām, Utt, 10, 4.2 nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 13.2 pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ //
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /