Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Manusmṛti
Kirātārjunīya
Suśrutasaṃhitā
Tantrasāra

Jaiminīyabrāhmaṇa
JB, 2, 298, 13.0 pratīpam iva vai svargo lokaḥ //
Mahābhārata
MBh, 5, 57, 21.1 pratīpam iva me bhāti yuyudhānena bhāratī /
MBh, 5, 90, 16.2 pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate //
Manusmṛti
ManuS, 4, 206.2 pratīpam etad devānāṃ tasmāt tat parivarjayet //
Kirātārjunīya
Kir, 14, 60.2 amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kimu svam āyudham //
Suśrutasaṃhitā
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Tantrasāra
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //