Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Kāmasūtra
Tantrākhyāyikā
Bhāratamañjarī

Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 1.0 pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya //
Ṛgveda
ṚV, 10, 28, 4.1 idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti /
Mahābhārata
MBh, 5, 122, 55.2 yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ //
MBh, 5, 139, 16.2 vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ //
MBh, 7, 8, 37.1 ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 9, 22.1 ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 110, 29.2 pāṇḍavaṃ citrasaṃnāhāstaṃ pratīpam upādravan //
MBh, 7, 140, 8.2 svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat //
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
Kāmasūtra
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
Tantrākhyāyikā
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
Bhāratamañjarī
BhāMañj, 7, 293.1 tayā pratīpamabhyetya sa niṣpiṣṭo nareśvaraḥ /