Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
Jaiminīyabrāhmaṇa
JB, 1, 176, 3.0 eṣā ha vā ekāyane śiṃśumārī pratīpaṃ vyādāya tiṣṭhati yad yajñāyajñīyam //
JB, 2, 298, 12.0 pratīpaṃ yanti //
Kauśikasūtra
KauśS, 4, 2, 31.0 titauni pratīpaṃ gāhamāno vapatītaro 'vasiñcati paścāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 2.0 yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyati //
MS, 4, 4, 1, 2.0 yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyati //
Taittirīyasaṃhitā
TS, 6, 4, 2, 19.0 pratīpaṃ tiṣṭhan gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 4.1 puruṣe paśau vābhyavete pratīpam anya ūrmir yudhyati /
ĀpŚS, 18, 13, 5.1 vṛṣāsīti yaḥ pratīpam /
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 8.1 atha yāḥ syandamānānām pratīpaṃ syandante /
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 14, 4.0 pratīpaṃ sravantībhya unnīyaṃ sthāvarābhyaḥ //
Ṛgveda
ṚV, 7, 89, 3.1 kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce /
Buddhacarita
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
Mahābhārata
MBh, 5, 8, 30.1 tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 6, 57, 28.1 tasya pāñcālaputrastu pratīpam abhidhāvataḥ /
MBh, 7, 19, 45.1 pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ /
MBh, 8, 5, 82.2 pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ //
Manusmṛti
ManuS, 10, 17.2 pratīpam ete jāyante pare 'py apasadās trayaḥ //
ManuS, 12, 28.2 tad rajaḥ pratīpaṃ vidyāt satataṃ hāri dehinām //
Saundarānanda
SaundĀ, 9, 26.1 yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 73.2 adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti //
Viṣṇupurāṇa
ViPur, 2, 8, 19.3 te te nirastāstadbhāsā pratīpamupayānti vai //
Bhāratamañjarī
BhāMañj, 1, 734.2 apṛṣṭo viduraḥ prāha pratīpaṃ gantumudyataḥ //