Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kātyāyanasmṛti
Nāradasmṛti
Narmamālā
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 2, 25, 9.1 dāsakarmakarebhyo vā vetanaṃ dadyāt //
ArthaŚ, 4, 1, 21.1 śraddheyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //
ArthaŚ, 4, 1, 64.1 śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet //
Mahābhārata
MBh, 1, 123, 37.3 aviṣaṇṇaśca tau prādācchittvā droṇasya vetanam /
MBh, 2, 5, 38.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
MBh, 2, 5, 42.2 labhate mānam adhikaṃ bhūyo vā bhaktavetanam //
MBh, 2, 5, 48.2 balasya ca mahārāja dattvā vetanam agrataḥ //
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
Manusmṛti
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
Rāmāyaṇa
Rām, Ay, 94, 26.1 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam /
Bodhicaryāvatāra
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
Kātyāyanasmṛti
KātySmṛ, 1, 117.2 sa rakṣito dinasyānte dadyād dūtāya vetanam //
Nāradasmṛti
NāSmṛ, 2, 6, 2.1 bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam /
Narmamālā
KṣNarm, 2, 44.2 varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //